SearchBrowseAboutContactDonate
Page Preview
Page 17
Loading...
Download File
Download File
Page Text
________________ दशवैकालिके प्रथमाध्ययनम् । . रुणा षट्त्रिंशशुणसमन्वितेनेत्यर्थः । अनुयोगो दशवकालिकस्य विधिना प्रवचनोक्तेन कथयितव्य आख्यातव्य इति गाथार्थः । संप्रत्यजानानः शिष्यः पृबति । यदि दशकालिकस्यानुयोगस्ततस्तदशकालिकं नदन्त किमङ्गमङ्गानि, श्रुतस्कन्धः श्रुतस्कन्धा, अध्ययनमध्ययनानि, उद्देशक उद्देशका ३त्यष्टौ प्रश्नाः। एतेषां मध्ये त्रयो विकल्पाः खलु प्रयुज्यन्ते। तद्यथा दशकालिकं श्रुतस्कन्धः अध्ययनानि उदेशकाश्चेति । यतश्चैवमतो दशादीनां निदेपः कर्तव्यः। तद्यथा दशानां कालस्य श्रुतस्कन्धस्याध्ययनस्य उद्देशकस्य चेति।तथाचाह नियुक्तिकारः॥ दसकालियं ति नामं संखाए कालय निद्देसो॥ दसकालियसुअखधं अनयणुदेस निस्किविजं ॥७॥ व्याख्या॥ दशकालिकं प्राग्निरूपितशब्दार्थ मिति एवंनूतं यन्नाम अनिधानम्। इदं किम् ।संख्यानं संख्या तया तथा कालतश्च कालेन चायं निर्देशः। निर्देशनं निर्देशो विशेषानिधानमित्यर्थः। अस्य च निवन्धनं विशेषेण वयामः " मणगं पडुच्च” इत्यादिना ग्रन्थेन । यतश्चैवमतः दसकालियंति कालेन निवृत्तं कालिकं दशशब्दस्य कालशब्दस्य च निक्षेपः। निर्वृत्तार्थस्तु निक्षेपः। तथा श्रुतस्कन्धं तथाध्ययनमुद्देशं तदेकदेशनूतम् । किम् । निदेतुमनुयोगोऽस्य कर्तव्य इति गाथार्थः । तत्र यथोद्देशं निर्देश इति न्यायादधिकृतशास्त्रानिधानोपयोगित्वाच्च दशशब्दस्यैवादौ निदेपः प्रदर्श्यते।तत्र दशैकाद्यायत्ता वर्तन्ते। एकायनावे दशानामप्यनावादत एकस्यैव तावनिक्षेपप्रतिपिपादयिषयाह ॥ णाम उवणा दविए, माउयपयसंग. हेकए चेव ॥ पधवनावे य तहा, सत्तेए एकगाहोंति ॥॥ व्याख्या ॥ इहैक एव एककः। तत्र नामैकक एक इति नाम।स्थापनैकक एक इति स्थापना।जव्यैककं त्रिधा सचित्तादि । तत्र सचित्तमेकं पुरुषजव्यम्।अचित्तमेकं रूपकजव्यम् । मिश्रं तदेव कटकादिनूषितं पुरुषव्यमिति । मातृकापदैककं मातृकापदम् । तद्यथा उप्पन्ने वेत्यादि । श्ह प्रवचने दृष्टिवादे समस्तनयवादवीजनूतानि मातृकापदानि नवन्ति । तद्यथा “जप्पनेश् वा विगमेश् वा धुवेश्वा" अमूनि च मातृकापदानि "अ आ " इत्येवमादीनि सकलशब्दव्यवहारव्यापकत्वान्मातृकापदानि । इह चानिधेयवसिगावचनानि नवन्तीति कृत्वेसमुपन्यासः। संग्रहैककः शातिरिति । अयमत्र नावार्थः।संग्रहः समु. दायः तमप्याश्रित्यैकवचनगर्नशब्दप्रवृत्तेस्तथा चैकोपि शालिःशालिरित्युच्यते वहवः शालयः शातिरिति लोके तथा दर्शनात् । श्रयं चादिष्टानादिष्टनेदेन सामान्य विशेपनेदेन बिधा। तत्रानादिष्टोयथा शालिः । श्रादिष्टो यथा कलमशासिरिति । एवमादिसानादिष्टन्नेदावुत्तरपदेष्वपि यथारूपमायोज्यौ। पर्यायैकक एकः पर्यायः। पर्यायो विशेपो धर्म इत्यनान्तरम् । स चानादिष्टो वर्णादिः । श्रादिष्टः कृष्णादिरिति । श्रन्ये तु समस्तश्रुतस्कन्धवस्त्वपेक्षयेठं व्याचदते । अनादिष्टः श्रुतस्कन्धः। श्रादिष्टो दशकालिका
SR No.010035
Book TitleAgam 42 Mool 03 Dashvaikalik Sutra
Original Sutra AuthorSamaysundar, Haribhadrasuri
Author
PublisherShravak Bhimsinh Manek
Publication Year1900
Total Pages771
LanguagePrakrit, Hindi
ClassificationBook_Devnagari, Agam, Canon, & agam_dashvaikalik
File Size60 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy