SearchBrowseAboutContactDonate
Page Preview
Page 152
Loading...
Download File
Download File
Page Text
________________ दशवैकालिके चतुर्थाध्ययनम् । १६१ ती मूलद्वारगाथायामूर्ध्वगतिद्वारं सांप्रतं निर्मयद्वारव्या चिख्यासयाह ॥ श्रम हो जीवो, कारण विरहा जहेव यागासं ॥ समयं च होअनिच्चं, मिम्मय घडतं - तुमाईयं ॥ २८३ ॥ व्याख्या ॥ श्रमयश्च नवति जीवः । न किम्मयोऽपीत्यर्थः । कुत इत्याह । कारण विरहात् यकारणत्वात् । यथैवाकाशमाकाशवदित्यर्थः । समयं वस्तु नवत्यनित्यम् । एतदेव दर्शयति । मृन्मयघटतन्त्वादौ । यथा मृन्मयो घटस्तन्तुमयः पट इत्यादि । न पुनरात्मा नित्य इति दर्शितम् । श्राहास्मिन्द्वारे सत्यमयो नतु मृन्मय इव घट इति प्राक्किमर्थमुक्तमित्युच्यते । अत एव द्वारादनुग्रहार्थमुक्तमिति लक्ष्यते । नवति चासकृद्ब्रवणादकृत्रेण परिज्ञानमित्यनुग्रहः । श्रतिगम्जी रत्वाद्भाष्यकारस्य न वयमजिप्रायं विद्म इति । अन्ये त्वनिदधत्यन्यकर्तृकैवासौ गाथेति गाथार्थः । व्याख्यातं द्वितीयमूलद्वारगाथायां निर्मयद्वारमधुना साफल्यद्वारावसरस्तथा चाह जाष्यकारः ॥ साफलदारमहुणा, निच्चानिच्चपरिणामिजीवम्मि ॥ होइ तयं कम्माणं, श्हरेगसनावर्ड जुत्तं ॥ २८४ ॥ व्याख्या ॥ साफल्यद्वारमधुना तदेतTared | नित्यानित्य एव परिणामिनि जीव इति योगः । जवति तत्साफल्यं कालान्तरफलप्रदानलक्षणम् । केषामित्याह कर्मणां कुशलाकुशलानां कालभेदेन कर्तुनो परिणामदे सत्यात्मनस्तडुजयोपपत्तेः कर्मणां कालान्तर फलप्रदानमिति । इतरथा पुनर्यद्येवं नान्युपगम्यते तत एकस्वभावतः कारणादयुक्तं तत्कर्मणां साफल्यमिति । एतडुक्तं नवति । यदि नित्य आत्मा कर्तृस्वभाव एव कुतोऽस्य जोगः, जोखनावे वा कर्तृत्वं क्षणिकस्य तु कालद्वयाजावादेवैतनयमनुपपन्नम् । उत्नये च सति कालान्तर फलप्रदानेन कर्म सफलमिति गाथार्थः । द्वितीयमूलकारगाथायां व्याख्यातं साफल्यद्वारमधुना परिमाणद्वारमाह ॥ जीवस्स उपरिमाणं, विवर जाव लोगमेत्तं तु || उगाणा य सुदुमा, तस्स पएसा असंखेद्या ॥ २८५ ॥ व्याख्या ॥ जीवस्य तु परिमाणं विततस्य विस्तरतो विस्तरेण यावल्लोकमात्रमेव । एतच्च केवलि - समुद्रात चतुर्थसमये जवति । तत्रावगाहना च सूक्ष्मा विततैकैकप्रदेशरूपा नवति । तस्य जीवस्य प्रदेशाश्चासंख्येयाः सर्व एव लोकाकाशप्रदेशतुल्या इति गाथार्थः । अनेकेषां जीवानां गणनापरिमाणमाह ॥ पत्रेण व कुलएण व, जह कोई मिणेद्य सर्व्वधन्नाइ ॥ एवं मविद्यमाणा, हवंति लोगा अता ॥ २८६ ॥ व्याख्या ॥ प्रस्थेन वा चतुः कुडवमानेन कुडवेन वा चतुःसेतिकामानेन । यथा कश्चित्प्रमाता मिनुयात्सर्वधान्यानि व्रीह्यादीनि । एवं मीयमाना असनावस्थापनया नवन्ति लोका अनन्तास्तु जीवनृता इति जावः । आह, यद्येवं कथमेकस्मिन्नेव ते लोके माता इति । उच्यते, सूक्ष्मावगाहनया यत्रैकस्तत्रानन्ता व्यवस्थिता इह तु प्रत्येकावगाढ्नया चिन्त्य २१
SR No.010035
Book TitleAgam 42 Mool 03 Dashvaikalik Sutra
Original Sutra AuthorSamaysundar, Haribhadrasuri
Author
PublisherShravak Bhimsinh Manek
Publication Year1900
Total Pages771
LanguagePrakrit, Hindi
ClassificationBook_Devnagari, Agam, Canon, & agam_dashvaikalik
File Size60 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy