SearchBrowseAboutContactDonate
Page Preview
Page 145
Loading...
Download File
Download File
Page Text
________________ २५६ राय धनपतसिंघ बदाउरका जैनागमसंग्रह नाग तेतालीस-(४३)-मा. मत्त्वाशङ्कापोहायाह ॥ न उ इंदियाइं उवल-छिमंति विगएसु विसयसंजरणा ॥ जह गेहगवकेहिं, जो अणुसरिया स उवलझा ॥ २६६ ॥ व्याख्या ॥ न पुनरिन्सियाण्येवोपलब्धिमन्ति अष्टणि । कुत इत्याह । विगतेष्विन्द्रियेषु विषयसंस्मरणात् तनहीतरूपाद्यनुस्मृतेरन्धबधिरादीनामिति । निदर्शनमाह । यथा गेहगवादैः करणजूतैः दृष्टानर्थाननुस्मरन् योऽनुस्मर्ता स उपलब्धा नतु गवादा एवमत्रापीति गाथार्थः । उक्तमेकेन प्रकारेणान्यत्वछारमधुना अमूर्तधारावसर इत्याह जाष्यकारः॥ संपयममुत्तदारं, अइंदियत्ता अयनेयत्ता ॥ रूवाशविरह वा, अणाश्परिणामजा. वा ॥ २६७ ॥ व्याख्या ॥ सांप्रतममूर्तहारम् । तठ्याख्यायते । अमूर्ती जीवः अतीन्डियत्वात् अव्येन्द्रियाग्राह्यत्वात् । अद्यान्नेद्यत्वात् खड्गशूलादिना । रूपादिविरहितश्च अरूपत्वादित्यर्थः । तथानादिपरिणामजावादिति वनावतोऽनायमूर्तप. रिणामत्वादिति गाथार्थः ॥ उमबाणुवलंना, तहेव सबन्नुवयण चेव ॥ लोयाइपसिद्धी, जीवो मुत्तो ति नायवो ॥ २६ ॥ व्याख्या ॥ उद्मस्थानुपलम्जादवधिज्ञानिप्रतिनिरपि सादादगृह्यमाणत्वात्तथैव सर्वज्ञवचनाच्चैव सत्यवक्तृवीतरागवचनादित्यर्थः। लोकादिप्रसिछेर्लोकादावमूर्तत्वेन प्रसिद्धत्वात्। आदिशब्दाछेदसमयपरिग्रहः । अमूर्तो जीव इति ज्ञातव्यः । सर्वत्रैवेयं प्रतिज्ञेति गाथार्थः । उक्तममूर्तद्वारमधुना नित्यत्वछारप्रस्तावः । तथाचाह जाष्यकारः। णिच्चोत्ति दारमहुणा, णिच्चो अविणाास सासजीवो॥नावत्ते सश्जम्मा-नावाज नहं व विन्ने॥२६॥व्याख्या॥ नित्य शत। नित्यहारमधुनावसरप्राप्तं तठ्या चिख्यासयाह । नित्यो जीव इति। एतावत्युच्यमान पर रपि संतानस्य नित्यत्वान्युपगमात्सिहसाध्यतेति । तन्निराकरणायाह । अविनाशा क्षणापेक्ष्यापि न निरन्वयनाशधर्मा । एवमपि परिमितकालावस्थायी कैश्चिदिष्यत । कप्पहाई पुढवी जिस्कू वेति वचनात्तदपोहायाह । शाश्वत इति।सर्वकालावस्थाय।।कुत इत्याह । जावत्वे सति वस्तुत्वे सतीत्यर्थः । जन्मानावात् । अनुत्पत्तेर्नजोवदाकाशवः विज्ञेयः। नावत्वे सतीति विशेषणं खरविषाणादिव्यवछेदार्थ मिति गाथार्थः । हेत्वन्तः राण्याह ॥ संसारा आलो-यणाज तह पञ्चनिन्नन्नावा ॥ खणनंगविघायचं, जाणत्र तेलोकदंसीहि ॥॥ व्याख्या ॥ संसारादिति । संसरणं संसारस्तस्मात्स एव नारक स एव तिर्यगादिरिति नित्यः।आलोचनादिति।आलोचनं करोम्यहं कृतवानहं कार प्येऽहमित्यादिरूपं त्रिकालविषयमिति नित्यः।तथा प्रत्यनिशानावात् स एष इति प्रत्य निज्ञा प्रत्यय आविछदङ्गानादिसिकः । तदनेदग्राहीति नित्य इति । उक्तानिधानका माह दणनङ्गविघातार्थं निरन्वयक्षणिकवस्तुवाद विघातार्थ नणितं त्रैलोक्यदर्शिाजस्ता
SR No.010035
Book TitleAgam 42 Mool 03 Dashvaikalik Sutra
Original Sutra AuthorSamaysundar, Haribhadrasuri
Author
PublisherShravak Bhimsinh Manek
Publication Year1900
Total Pages771
LanguagePrakrit, Hindi
ClassificationBook_Devnagari, Agam, Canon, & agam_dashvaikalik
File Size60 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy