SearchBrowseAboutContactDonate
Page Preview
Page 118
Loading...
Download File
Download File
Page Text
________________ दशवैकालिके तृतीयाध्ययनम् । १३१ विषयम् अनाचरितम् १० तथा नालिका चेतियूतविशेषलक्षणा यत्र मानूत् कलयाऽन्यथा पाशकपातन मिति नालिकया पात्यन्त इति।श्यं च अनाचरितम् १ए उत्रस्य धारणमात्मानं परं वा प्रति अनर्थाय इति।आगाढग्लानाद्यालम्बनं मुक्त्वानाचरितं प्राकृतशैल्यात्रानुवारलोपः अकारणकारलोपौ च इष्टव्यौ । तया श्रुतिप्रामाण्यादिति २० तेगिळंति चिकित्साया नावः चैकित्स्यं व्याधिप्रतिक्रियारूपम् अनाचरितम् २१ उपानही पादयोरनाचरिते।पादयोरिति सानिप्रायकं नतु यापत्कल्पपरिहारार्थमुपग्रहधारणेन २२ समारंजश्च समारम्नणं ज्योतिपो वह्नः २३ दोषाश्च अष्टापदादीनां सुगमा एवेति ॥४॥ (टीका ) अष्टापदं यूतम् । अर्थपदं वा गृहस्थमधिकृत्य नीत्यादिविषयमनाच. रितम् । तथा नालिका चेति द्यूतविशेषलक्षणा यत्र मानूत्कलयान्यथा पाशकपातनमिति नलिकया पात्यन्त इति । श्यं चानाचरिता । अष्टापदेन सामान्यतो द्यूतग्रहणे सत्यनिनिवेशनिवन्धनत्वेन नालिकायाः प्राधान्यख्यापनार्थ नेदत उपादानम् । अर्थपदमेवोक्तार्थं तदित्यन्ये अनिदधति । अस्मिन् पदे सकलद्यूतोपलक्षणार्थ नालिकामहणमष्टापदद्यूतविशेषपदे चोजयोरिति।तथा उत्रस्य च लोकप्रसिद्धस्य धारणमात्मानं परं वा प्रत्यनायेत्यागाढग्लानाद्यालम्बनं मुक्वानाचरितम् । प्राकृतशैल्या चानानुवारलोपोऽकारनकारलोपौ च अष्टव्यौ तथाश्रुतिप्रामाण्यादिति । तथा तेगिळंति । चिकित्साया नावश्चकित्स्यं व्याधिप्रतिक्रियारूपमनाचरितम् । तथोपानही पादयोरनाचरिते । पादयोरिति सानिप्रायकम् । नत्वापत्कल्पपरिहारार्थम् उपग्रहधारणेन । तथा समारम्नश्च समारम्नणं च ज्योतिपोऽग्नेस्तदनाचरितमिति। दोपा अष्टापदादीनां कुला एवेति सूत्रार्थः ॥४॥ सिवायरपिमं च, आसंदीपलियंकए ॥ गिदंतरनिसिद्या य, गायस्सुबट्टणाणि य॥५॥ . (थवचूरिः) शय्या वसतिस्तया तरति संसारमिति शय्यातरः २३ यासंदीपयी मञ्चकखट्टे (२४) गृहान्तरनिपद्या च योदयोरन्तरालोपवेशनम् । चात्पाटकादिग्रहः (२५) गात्रोद्वर्तनानि च मलापनयनरूपाणि । चादन्यसंस्कारग्रहः ।। ५ ।। (थर्थ) सिद्यायरत्ति। (सिद्यावरपिंडं के० ) शय्यातरपिंडः, झय्या एटले निजादि करवानुं स्थानक ते साधुने यापीने जे पोताना फर्मने दसया कर ठ, ते झरयातर कहीयें, यने ते शय्यातरना घरनो जे पिन एटले थाहार ते चोवीश, श.
SR No.010035
Book TitleAgam 42 Mool 03 Dashvaikalik Sutra
Original Sutra AuthorSamaysundar, Haribhadrasuri
Author
PublisherShravak Bhimsinh Manek
Publication Year1900
Total Pages771
LanguagePrakrit, Hindi
ClassificationBook_Devnagari, Agam, Canon, & agam_dashvaikalik
File Size60 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy