SearchBrowseAboutContactDonate
Page Preview
Page 116
Loading...
Download File
Download File
Page Text
________________ दशवैकालिके तृतीयाध्ययनम् । ११ए . (अर्थ.) संनिहित्ति ( संनिहि के) संनिधिः, जेथी आत्मा पुर्गतिने संनिधि एटले नजीक जाय ,ते संनिधि एटले घृतगुमादिकनो संचय करवो,ते संनिधिनामक दशमुं अनाचारित ( गिहिमित्ते य के०) गृह्यमत्रं च एटले गृहस्थy पात्र नोजनादिकने अर्थ सेवं, ते अगियारमुं गृह्यमन नामक अनाचरित. ( रायपि के) राजपिमः एटले राजाएं आपेलो आहार लेवो, ते वारमुं राजर्पिम नामक अनाचरित. ( किमिबए के) किमिबकः एटले “जे को भोजननी चा करनार हो ते अहिं आवो अने लोजन लजाउँ.” एवो घोष करीने ज्यां आहार अपाय ठे, तेवा दानशालादिकने विषे जे आहार लेवो, ते किमिठकनामा तेरमुं अनाचरित. (संवाहणे के). संवाहनम् एटले जेथी अस्थि, मांस, त्वचा अने रोम एमने सुख थाय एवं तैलादिकथी मर्दन करवं ते चौदमुं संवाहन नामक अनाचरित. (दंतपहोयणा य के) दंतप्रधावना च एटले अंगुख्यादिकं करी दांतण करवू, मुख प्रदालन करवू, ए पंदरमुं दंतप्रधावन नामक अनाचरित. (संपुठण के) संप्रश्नः एटले गृहस्थने सावध प्रश्न ते कुशलदेमसंबधी प्रश्न करवो, यथवा पोतानी शरीरनी शोजाना अनिमानयी एवं पूq के, हुँ केवो तुं ? ए संप्रश्न नामक सोलमुं अनाचरित. (देहपलोयणा य के) देहप्रलोकना च एटले दर्पण आदिकमां शरीरनी कांति जोवी, ते सत्तरमुं देहप्रलोकन नामक अनाचरित जाणवू. ए संनिधि आदिकनुं आचरण करवामां परिग्रह, प्राणातिपात श्त्यादि दोष ने ते पोतानी मेले जाणवा. ॥३॥ (दीपिका) पुनरिदमनाचरितम् । संनिधीयतेऽनेन यात्मा दुर्गताविति संनिधिः । गुमघृतादीनां संचयकरणम् (१०)। गृह्यमत्रं च गृहस्थन्नाजनम् (११)। राजर्पिमश्च नृपाहारः (१५)। किमसि इत्येवं यो दीयते स किमिठकः । राजपिंमोऽन्यो वा सामान्येन ( १३ )। तथा संवाधनं अस्थिमांसत्वग्रोमसुखतया चतुविधं मर्दनम् (१४)। दन्तप्रधावनं चाङ्गल्यादिना मुखझालनम् ( २५ ) । संप्रश्नः सावद्यो गृहस्थ विषयः। शोनार्थ कीशो वाहमित्यादिरूपः (१६)। देवप्रलोकनं च थादर्शादौ (१७)। यनाचरितदोषाश्च संनिधिप्रतिष परिग्रहमाणातिपातादयः स्वबुड्या वाच्याः ॥३॥ (टीका ) इदं चानाचरितमित्याह । संनिहित्ति सूत्रमत्य व्याख्या । संनिधीयते. ज्नयात्मा पुगताविति संनिधिः । तृतगुमादीनां संचय क्रिया । गृह्यमत्रं गृहन्यभाजनं च तथा राजपिंगो नृपाहारः । किमिठतीत्येवं यो दीयते स किमिशः रा
SR No.010035
Book TitleAgam 42 Mool 03 Dashvaikalik Sutra
Original Sutra AuthorSamaysundar, Haribhadrasuri
Author
PublisherShravak Bhimsinh Manek
Publication Year1900
Total Pages771
LanguagePrakrit, Hindi
ClassificationBook_Devnagari, Agam, Canon, & agam_dashvaikalik
File Size60 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy