SearchBrowseAboutContactDonate
Page Preview
Page 113
Loading...
Download File
Download File
Page Text
________________ १२६ राय धनपतसिंघ बदाउरका जैनागमसंग्रह नाग तेतालीस-(४३)-मा. कथां मोहोदयो जायत इत्यर्थः । श्रमणेन साधुना न सा कथयितव्या । अकुशलनिबन्धनत्वादिति गाथार्थः। यत्प्रकारा कथनीया तत्प्रकारामाह ॥ समणेण कहेयवा, तवनियमकहा. विरागसंजुत्ता ॥ जं सोऊण मणूसो, वच्च संवेगनिदेयं ॥ २१ ॥ व्याख्या ॥ श्रमणेन कथयितव्या। किंविशिष्टेत्याह । तपोनियमकथा । अनशनादिपञ्चाश्रवविरमणादिरूपा । सापि विरागसंयुक्ता न निदानादिना रागादिसंगता । अत एवाह । यो कथां श्रुत्वा मनुष्यः श्रोता ब्रजति गबति । संवेयणिवेदं ति।संवेगं निर्वेद चेति गाथार्थः । कथाकथन विधिमाह ॥ अबमहंती वि कहा, अपरिकिलेसवहुला कहेयवा ॥ हंदि महयाचडगर-तणेण अबं कहा हण ॥ २२ ॥ व्याख्या॥ महार्थापि कथा अपरिक्वेशबहुला कथयितव्या । नातिविस्तरकथनेन परिक्वेशः कार्य इत्यर्थः । किमित्येव मित्यत आह । हंदीत्युपदर्शने। महता चमकरत्वेन अतिप्रपञ्चकथनेनेत्यर्थः। किमित्याह । अर्थ कथा हन्ति नावार्थं नाशयतीति गाथार्थः । विधिशेषमाह ॥ खेत्तं कालं पुरिस, सामबं चप्पणो वियाणेत्ता ॥ समणेण उ अणवद्या, पगयंमि कहा कहेयवा ॥ २१ ॥ तश्यतयणणिद्युत्ती संमत्ता ॥ व्याख्या ॥ देनं नौमादि नावितं कालं दीयमाणादिलदणं पुरुषं पारिणामिकादिरूपं सामर्थ्य चात्मनो ज्ञात्वा प्रकृते वस्तुनीति योगः। श्रमणेन त्वनवद्या पापानुबन्धरहिता कथा कथयितव्या नान्येति गाथार्थः। उक्ता कथा तदनिधानाजतो नामनिष्पन्नो निक्षेपः। सांप्रतं सूत्रालापकनिष्पनस्यावसर इत्यादि चर्चः पूर्ववत्तावद्यावत्सूत्रानुगमेऽस्खलितादिगुणोपेतं सूत्रमुच्चाररणीयम् । तच्चेदम् । संजमे इत्यादि । अस्य व्याख्या । इह संहितादिक्रमः कुमः । नावार्थस्त्वयम् । संयमे उमपुष्पिकाव्यावर्णितस्वरूपे शोजनेन प्रकारेणागमनीत्या स्थित आत्मा येषां ते सुस्थितात्मानस्तेषाम् । त एव विशेष्यन्ते । विविधमनेकैः प्रकारैः प्रकर्षेण जावसारं मुक्ताः परित्यक्ता बाह्यान्यन्तरेण ग्रन्थेनेति विप्रमुक्ता स्तेषाम् । त एव विशेष्यन्ते त्रायन्ते आत्मानं परमुन्नयं चेति त्रातारः। आत्मानं प्रत्येकबुझाापरं तीर्थकराः स्वतस्तीर्णत्वाकुनयं स्थविरा इति। तेषामिदं वदयमाणलदाणमनाचरितमकटपम् । केषामित्याह। निग्रन्थानां साधूनामित्यनिधानमेतत् । महान्तश्च ते ऋषयश्च महर्षयो यतय इत्यर्थः । अथवा महान्तमेषितुं शीलं येषां ते महैषिणस्ते. षाम् । इह च पूर्वपूर्वनाव एवोत्तरोत्तरजावो नियतो हेतुहेतुमनावेन वेदितव्यः । यत एव संयमे सुस्थितात्मानोऽतएव विप्रमुक्ताः । संयमसुस्थितात्मनिबन्धनत्वाहिप्रमुक्तः । एवं शेषेष्वपि नावनीयम् । अन्ये तु पश्चानुपूर्व्या हेतुहेतुमन्नावमिदं वर्णयन्ति । यत एव महर्षयोऽतएव निग्रन्थाः । एवं शेषेष्वपि अष्टव्य मिति सूत्रार्थः । सांप्रत यदनाचरितं तदाह । सूत्रम्।
SR No.010035
Book TitleAgam 42 Mool 03 Dashvaikalik Sutra
Original Sutra AuthorSamaysundar, Haribhadrasuri
Author
PublisherShravak Bhimsinh Manek
Publication Year1900
Total Pages771
LanguagePrakrit, Hindi
ClassificationBook_Devnagari, Agam, Canon, & agam_dashvaikalik
File Size60 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy