SearchBrowseAboutContactDonate
Page Preview
Page 105
Loading...
Download File
Download File
Page Text
________________ ११० राय धनपतसिंघ बहादुरका जैनागमसंग्रह नाग तेतालीस (४३) -मा. 1 स्तगाथार्थः । अधुनार्थकथामाह ॥ विद्या सिप्पसुवार्ड, अणिवेर्ड संचर्ड य दरकत्तं ॥ सामं दंको जेर्ज, जवप्पयाणं च कहा || १९०५ || दारं || व्याख्या || विद्या शिल्पमुपायोऽनिर्वेदः संचयश्च ददत्वं साम दण्डो नेद उपप्रदानं चार्थकथा | अर्थप्रधान त्वादित्यक्षरार्थः । जावार्थस्तु वृद्ध विवरणादवसेयः । तच्चेदम् । विद्यं पडुच्चचकहा । जो विद्यre वणिति । जहा एगेण विज्ञा साहिया । सा तस्स पंचयं पप्पनाये देश | जहा वा सस्स विद्याहरचक्कवहिस्स विद्यापजावेण जोगा उवणया । सबइस्स उप्पत्ती जहा य सहकुले वहितो । जहा य महेसरो नामं कयं । एवं निरवसेसं ज हावस्सए जोगसंग सुतहा जाणियवं । विद्यत्ति गयं । इयाणिं सिप्पत्ति | सिप्पेणहो जव जिइति । एवं उदाहरणं कोक्कासो जहावस्सए । सिप्पेत्ति गयं । इयाणिं जवाएति । एव दितो चाणक्को । जहा चाणक्के बहुविदेहिं हो जबकि । कीं । दो मन धाउरत्तानं । एवं पि काण्यं जहावस्सए तहा जाणियवं । जवाए त्ति गयं । श्याणिं णि संच य एकमेव उदाहरणं मम्मणवाणि । सो वि जहावस्सए तहा जाणियवो । सांप्रतं ददत्वं तत्सप्रसङ्गमाह ॥ साहसु दरक- तणेणुसेही सुर्जय रुवे ॥ बुद्धीए मच्चसु, जीवइ पुसेहिं रायसु ॥ १०६ ॥ दारं ॥ दरकत्तणयं पुरिस-स्स पंचगं सगमाहु सुंदेरं ॥ बुद्धी पुए साहस्सा, सयसाहस्साईं पुन्नाई ॥ १९७ ॥ व्याख्या ॥ ददत्वं पुरुषस्य सार्थवाहसुतस्य पञ्चकमिति पञ्चरूपकफलम् । शतिकं शतफलमाह सौन्दर्यं श्रेष्ठिपुत्रस्य । बुद्धिः पुनः सहस्रवती सहस्रफला मन्त्रिपुत्रस्य । शतसहस्राणि पुण्यानि शतसहस्रफलानि राजपुत्रस्येति गाथार्थः । जावार्थस्तु क थानकादवसेयः । तच्चेदम् । जहा बंजदत्तो कुमारो कुमारामच्चपुत्तो से ठिपुत्तो सह वाहतो । एए चरो वि परोप्परं उल्लावे । जहा को ने केण जीव । तब रायपुत्तेष उन्तं श्रहं पुन्नेहिं जीवामि । कुमाराम पुत्ते नयिं श्रहं बुद्धीए । सेठिपुतेष नणियं अहं रूवस्सित्तणेण । सबवाहपुत्तो र अहं दरकत्तणेण । तेति गंतुं विषामो | ते गया असं यरं जब ति । उद्या वासिया । दरस आदेसो दिलो सिग्धं जत्तपरिद्वयं आदि। सो वीडिंगंतुं एगस्स थेरवा स्वि हि । तस्स बहुगा कश्या एंति । तदिवस को वि ऊसको सो ए पहु प्पत्ति पुडए बंधे ं । तर्ज सववाहपुत्तो दरकत्तणेण जस्स जं जवइ लवणतेल्लघय गुडसुं विमिरिय एवमादि तस्स तं देश | अविसिहो लाहो लो । तुही जण । तु म्हेउ आगंतुया उदादु वछवया । सो जइ आगंतुया । तो यह गिहे अपरिग करेऊह । सो जणइ असे मम सहाया उद्या अवंति । तेहिं वा नाहं गुंजा मि तेण नणियं सव्वे वि एंतु। आगया । तेण ते सिं नत्तसमालह तंबोलाइ उवउत्तं। तं पंचतं
SR No.010035
Book TitleAgam 42 Mool 03 Dashvaikalik Sutra
Original Sutra AuthorSamaysundar, Haribhadrasuri
Author
PublisherShravak Bhimsinh Manek
Publication Year1900
Total Pages771
LanguagePrakrit, Hindi
ClassificationBook_Devnagari, Agam, Canon, & agam_dashvaikalik
File Size60 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy