SearchBrowseAboutContactDonate
Page Preview
Page 101
Loading...
Download File
Download File
Page Text
________________ २१४ राय धनपतसिंघ बदाउरका जैनागमसंग्रह भाग तेतालीस-(४३)-मा. वाणिमित्तं सा जत्तं मग्गिया। ताए ण दिन्नं । त तेण वदणि रूवाणि विउवियाणि। तह वि ण दिमं । ण य संमूढा ।तह कुतिबियरिद्धी दहूण अमूढदिहिणा नवियत्वं । . एतावान् गुणप्रधानो दर्शनाचार निर्देशः।अधुना गुणप्रधाने उपवृंहण स्थिरीकरणे इति। उपबृंहणं च स्थिरीकरणं चोपबृंहण स्थिरीकरणे । तत्रोपवृंहणं नाम समानधर्मिकाणां सगुणप्रशंसनेन तवृद्धिकरणम् । स्थिरीकरणं तु धर्माहिषीदतां सतां तत्रैव स्थापनम् । उवबहणाए उदाहरणं । जहा रायगिहे नयरे से णि राया। ळ य सको देवराया :सम्मत्तं पसंस। जय एगो देवो असदहंतो नगरवाहिं सेणियस्य णिग्गयस्स चेवयरूवं काऊणं अणिमिसे गेण्ह। ताहे तं निवारे। पुणरवि अमन संजई गुविणी पुरर्छ हिया। ताहे अपवरगे उविऊण जहा ण कोई जाण तहा सूगिहं कारवेश। जं कि वि सूश्कम्मं तं सयमेव करे । त सो देवो संजईरूवं परिच्चऊण दिवं देवरूवं द. रिसेशनण य।जो सेणिय सुलई ते जम्मजीवियस्स फलं।जेण ते पवयणस्सुवरि ए. रिसी नती नवशत्ति उवबहेऊण गर्छ। एवं उववाहियद्या साहम्मिया। थिरीकरणे उदाहरणं जहा। उजेणीए अजासाढो कालं करेंते संजए अप्पाहेशमम दरिसावं दिज ह। जहा उत्तरायणे सुए तं अस्काणयं सवं तहेव । तम्हा सो जहा अजासाढो थिरा करें। एवं जे नरिया ते थिरीकरेयवा। तथा वात्सल्यापनावना इति । वात्सत्यं च प्र. नावना च वात्सल्यप्रतावना तत्र वात्सत्यं समानधर्मिकप्रत्युपकारकरणम् । प्रजा. वना धर्मकथनादिनिस्तीर्थख्यापनेति । तत्र वात्सदये उदाहरणं अजावरा । जहा तेहिं दुनिरके संघो निबारिज । एयं सवं जहा आवस्सए तहा नेयं । पजावणाए उदाहरणं ते चेव अजावरा । जहा तेहिं अग्गिसिहा सुदुमकाश्यायाणेऊण सा. सणस्स उप्रावणा कया एवमकाणयं जहा आवस्सए तहां कहेयर । एवं साहुणावि सवर पयत्तेण सासणं उन्नावेयई । अष्टावित्यष्टप्रकारो दर्शनाचारः । प्रकाराश्चोक्ता एव निःशः कितादयः । गुणप्रधानश्चायं निर्देशो गुणगुणिनोः कथंचिप्लेदख्यापनार्थः । एकान्ताजद तन्निवृत्तौ गुणिनोऽपि निवृत्तेः शून्यतापत्तिरिति गाथार्थः। खपरोपकारिणी प्रवचनप्रजा वना तीर्थकरनामकर्म निवन्धनं चेति ।जेदेन प्रवचननावकानाह॥अश्सेसट्ठियाया य-वाश्चम्मकहिखमगनेमित्ती ॥ विद्यारायगणसं-मया य ति पत्नाविति ॥रण। ॥ दारं ॥ व्याख्या ॥ अतिशयी अवध्यादिज्ञानयुक्तः । शकिग्रहणादामोषध्या। छिप्राप्तः । शद्धिप्रबजितो वा। आचार्यवादिधर्मकथिदपकनैमित्तिकाः प्रकटाया विद्याग्रहणाद्विद्यासिद्धः । आर्यखपुटवत् सिद्धमन्त्रः । रायगणसंमया राजसंमताभ त्र्यादयः। गणसंमता महन्तरादयः चशब्दादानश्राऊकादिपरिग्रहः। एते ताथ वचनं प्रजावयन्ति । स्वतःप्रकाशस्वनावमेव सहकारितया प्रकाशयन्तीति गाथाथ
SR No.010035
Book TitleAgam 42 Mool 03 Dashvaikalik Sutra
Original Sutra AuthorSamaysundar, Haribhadrasuri
Author
PublisherShravak Bhimsinh Manek
Publication Year1900
Total Pages771
LanguagePrakrit, Hindi
ClassificationBook_Devnagari, Agam, Canon, & agam_dashvaikalik
File Size60 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy