SearchBrowseAboutContactDonate
Page Preview
Page 97
Loading...
Download File
Download File
Page Text
________________ 'जैनतत्त्वप्रदीपे लिङ्गद्वारम् । लिङ्गं द्विविधम्, द्रव्यभावभेदात्- ।. · तत्र द्रव्यलिङ्गं रजोहरणमुखवस्त्रिकादिक, भावळिङ्ग ज्ञानदर्शनचारित्राणि । तथा च सर्वे पुलाकादयो भावने भवन्ति द्रव्यङ्गिं तु भजना, कदाचिद्रजोहरणादिकं भवति कदाचिन्नेति मरुदेवीत् । १५८ . श्याद्वारम् | पुलाकस्य पीतपद्मशुक्लनामानः तिस्रो भवन्ति, चकुशप्रतिसेवनाकुशीलयोः सर्वाः पडपि लेप्या भवन्ति, परिहारविशुद्ध संयममाप्तस्य कपायकुशीलस्य तिस्र उत्तरा केश्या भवन्ति सूक्ष्मसंपराय संयमप्राप्तस्य पायकुशीलस्य तथा निर्ग्रन्थस्य तथा सयोगिस्तानकस्य च त्रयाणां शुक्लैव लेश्या भवन्ति, शैलेशीमतिपन्नस्य स्त्रांत - कस्य लेश्या नास्ति । उपपातद्वारम् । पूर्वभवं परित्यज्य भवान्तरप्राप्तिरु • स्पातः । तत्र च पुलाकस्ये त्पत्तिः सहस्रारदेवे, वंकुशमति - सेवनाकुशीलयोरारणाच्युतकल्पयोः, कपायकुशीळनिर्य : न्ययोः सर्वार्थसिद्धिविमाने, स्नातकस्य निर्वाणम् । सर्वेषामपि निर्ग्रन्थानां जघन्योत्पत्तिः पल्पोपमपृथक्त्वस्थितिषु देवेषु सौधर्मेषु । अथ स्थानद्वारम् । सर्वजघन्यसंयमस्थानानि पुलाक
SR No.010022
Book TitleJain Tattva Pradip
Original Sutra AuthorN/A
AuthorMangalvijay
PublisherAbhaychandra Bhagwandas Gandhi
Publication Year1918
Total Pages129
LanguageSanskrit
ClassificationBook_Devnagari & Philosophy
File Size4 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy