SearchBrowseAboutContactDonate
Page Preview
Page 87
Loading...
Download File
Download File
Page Text
________________ १४० • जैनतत्त्वमदीपे-: समस्वचारित्रमोहस्योपशमक्षयान्यवरूपत्वे सति शुदात्मस्वभावावस्थानापेक्षारूपत्वं ययाख्यातचारित्रस्य लक्षणम् । इति ए-एम्-ए-एस-बीत्युपाधियुक्त-शास्त्रविशारद-जैनाचार्य-श्रीमद्विजयधर्मसूरीश्वरचरणारविन्दभृङ्गायमाणेन न्यायतीर्थ न्यायविशारदोपाधियुक्तेन प्रवर्तकश्रीमङ्गलविजयेन विरचिते जैनतत्त्वप्रदीपाख्ये प्रन्थे संवरतत्त्ववर्णननामा पञ्चमोऽधिकारः समाप्तः।
SR No.010022
Book TitleJain Tattva Pradip
Original Sutra AuthorN/A
AuthorMangalvijay
PublisherAbhaychandra Bhagwandas Gandhi
Publication Year1918
Total Pages129
LanguageSanskrit
ClassificationBook_Devnagari & Philosophy
File Size4 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy