SearchBrowseAboutContactDonate
Page Preview
Page 81
Loading...
Download File
Download File
Page Text
________________ १२४ जैनतत्त्वमदीपे__ इति प्रतिपादिता गुप्तिः । अथ समितिखरूपं प्रतिपायते सम्यक्मीत्तरूपत्वं समितलक्षणम् । सा च पञ्चधा, भाषेषणादाननिक्षेपोत्सर्गसमितिभेदात् । . ___ संयमार्थमवश्यतया सूर्यालोके सति सर्वतो युगमात्रनिरीक्षणायुक्तस्य जीवरक्षार्थ शनैश्चरणयोासरूपत्व. मीर्यासमितलक्षणम् । हितमितासंदिग्धानवद्यार्थविषयकनियमितभाषणरू. पत्वम् , निरवंद्यार्थभाषणत्वे सति सत्यासत्यामृषालक्षणयोषियोयो। सूत्रानुसारिणोर्भाषणरूपत्वं वा भाषासमितेलक्षणम् । ___ अन्नपानरजोहरणपात्रचीवरादिधर्मसाधनानां प्रति. श्रयस्य चोद्गमोत्पादनेषणादोषवर्जनपूर्वकगवेषणरूपत्वमेपणासमितेलक्षणम् । रजोहरणपात्रचीवरपीठफलकदण्डकादीनां निरीक्षणप्रमाजनपूर्वकग्रहणनिक्षेपकरणरूपत्वम्, रजोहरणादि. धर्मोपकरणानामवश्यतया निरीक्ष्य प्रमृज्य च ग्रहणनिक्षेपकरणरूपत्वं वा आदाननिक्षेपणासमितेलक्षणम् । .. जन्तुवर्जितभूमौ निरीक्ष्य प्रमृज्य च मूत्रपुरीषादीनां परित्यागकरणरूपत्वमुत्सर्गसमितेर्लक्षणम् । .
SR No.010022
Book TitleJain Tattva Pradip
Original Sutra AuthorN/A
AuthorMangalvijay
PublisherAbhaychandra Bhagwandas Gandhi
Publication Year1918
Total Pages129
LanguageSanskrit
ClassificationBook_Devnagari & Philosophy
File Size4 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy