SearchBrowseAboutContactDonate
Page Preview
Page 73
Loading...
Download File
Download File
Page Text
________________ ___ जैनतत्त्वप्रदीपे___ कथितो मूळप्रकृतिवन्धः । अधुना स्थितिबन्धो निरूप्यते । स्थितिरवस्थानं वन्धकादारभ्य यावदशेपं निर्जीयवे तावत्पर्यन्ता । लक्षणं तु प्रागुक्तमेव ।। अधुना प्रत्येककर्मप्रकृतीनां स्थितिः प्रतिपाद्यते ज्ञान-दशनावरण-वेदनीया-ऽन्तरायलक्षणमकृतीनां त्रिंशत्सागरोपमकोटाकोटिलक्षणा परा स्थितिः। नामगोत्रप्रकृतीनां विंशतिसागरोपमकोटाकोटिलक्षणा परा स्थितिः। : आयुपस्त्रयस्त्रिंशत्सागरोपमळक्षणा परा स्थितिः । जघन्या वेदनीयस्य द्वादशमुहूर्ता । अन्तर्मुहूर्ताऽपि मतान्तरे। शेषाणां ज्ञान-दर्शनावरण-मोहनीया-ऽऽयुष्का-ऽन्तरा. याणामन्तर्मुहूर्ता जघन्या स्थितिः । उक्तः स्थितिवन्धः । अधुनाऽनुभागवन्धः मतिपाद्यते अनुभागो नाम विपाका, विविधं पचन विपाका, उदयावलिकायां कर्मदलिकानां प्रवेशः, अथवा कर्मणां विशिष्टो नानाभकारो वा पाको विपाकः । अप्रशस्तपरिणामानां तीव्रता, शुभपरिणामानां म. न्दता । यथोक्तकर्मविशेषाऽनुभवनं सर्वासां कर्मप्रकृतीनां फलम् । विपाकोदयानुभवनं वन्धादारभ्याबाधाकाळं मः . क्त्वा जीवस्यानुसमयं कर्मानुभवनम् ।
SR No.010022
Book TitleJain Tattva Pradip
Original Sutra AuthorN/A
AuthorMangalvijay
PublisherAbhaychandra Bhagwandas Gandhi
Publication Year1918
Total Pages129
LanguageSanskrit
ClassificationBook_Devnagari & Philosophy
File Size4 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy