SearchBrowseAboutContactDonate
Page Preview
Page 7
Loading...
Download File
Download File
Page Text
________________ उत्सर्गोद्गारः। धमेण महता पद्भ्यां गत्वा गूर्जरराष्ट्रतः । काश्यां संस्थापितो येन जैनविद्यालयो महान् ॥१॥ तत्रत्यान् प्रौढपाण्डित्यमण्डितान् पण्डितान् पुनः । जैनधर्म स्फुरत्तनिःसन्देहीचकार यः ॥२॥ यद्देशे विहारेण येन धर्मोपदेशतः । मांसभक्षिनृचेतस्सु रोपितः करुणाकुरः ॥३॥ काशीनरंशप्रामुख्ये सर्वभारतपण्डितः। यः पुनर्भूपयामासे गरिष्ठपदमानतः ॥४॥ हिंसादोपनिरासाय दयाधर्मप्रवृद्धये । वाराणस्यां कृपालुर्यः पशुशालामतिष्ठिपत् ॥५॥ पुरे योधपुरे येन जैनसाहित्यपर्पदम् । उत्पाधोधोपयांचक्रे शिक्षाव्यापारडिण्डिमः ॥६॥ प्रतिग्राम प्रतिपुरं सर्वतः सार्वभाषणः । लोकोपकारकरणं व्रतं यस्यास्ति निश्चलम् ॥७॥ शरत्तुधांशुपीयूपसुन्दराचारसुन्दरः। स श्रीविजयधर्माख्यः सूरिः प्रख्यात एक हि ॥८॥ यत्किञ्चिदुन्नतिं प्राप्तो मादृशोऽपि जडाशयः। तत्र हेतुर्न कोऽप्यस्ति त्वत्प्रसादिदृशं विना ॥६॥ गुरो त्वत्कृपयवाऽहमियती प्रापितो भुवम् । त्वहणाद् मुक्तमात्मानं कत्तुं नैवास्मि शक्तिमान् ॥१०॥ उत्सृजामि तथाऽप्येतत् किश्चित् त्वत्करपङ्कजे । मन्ये चातो निजं जन्म कृतार्थीभूतमंशतः ॥१२॥ मङ्गलविनयः।
SR No.010022
Book TitleJain Tattva Pradip
Original Sutra AuthorN/A
AuthorMangalvijay
PublisherAbhaychandra Bhagwandas Gandhi
Publication Year1918
Total Pages129
LanguageSanskrit
ClassificationBook_Devnagari & Philosophy
File Size4 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy