SearchBrowseAboutContactDonate
Page Preview
Page 64
Loading...
Download File
Download File
Page Text
________________ जैनतत्त्वप्रद्वीपे - केवकज्ञानावरणक्षयसमुद्भूतमात्मप्रकाश स्वरूपं केवलज्ञानं येनाssव्रियते तत्केवलज्ञानावरणम् तच्च सर्वघाति भवति । अथ दर्शनावरणं प्रतिपाद्यते - ह पश्यत्यनेनात्मेति चक्षुः सर्वमेवेन्द्रियमात्मनः सामान्यविशेषबोधस्वभावस्य करणं तद्द्वारकं यत्सामान्यमात्रोपलम्भनमात्मपरिणतिरूपं चक्षुर्दर्शनम्, तद्घाति चक्षुर्दर्शनावरणम्, तच्च देशघाति भवति । शेषेन्द्रियमनोविषयक्रमविशिष्टम चक्षुर्दर्शनं, तद्घाति कर्माचक्षुर्दर्शनावरणम् । तच वेत्रिसमं भवति । अवधिदर्शनावरणक्षयोपशमसमुद्भूतमवधिदर्शनम् । साक्षादात्मनः सामान्यमात्रोपलम्भनं केवलदर्शनावरणक्षयसमुद्भूतं केवलदर्शनम् । तयोरावारकं कर्मावधिदर्शनावरणं केवलदर्शनावरणं च भवति । सुखप्रबोधस्वभावावस्थाविशेषरूपत्वं, सुखजागरणस्त्रभावखापावस्थाविशेषरूपत्वं वा निद्राया लक्षणम् । दुःखजागरणस्वभावस्वा पावस्थाविशेषरूपत्वं दुःख प्रतिबोधस्वापावस्थाविशेषरूपत्वं वा निद्रानिद्राया लक्षणम् । स्थितापस्थितस्वा पावस्थाविशेषरूपत्वं प्रचळाया लक्षणम् । 'चंक्रमणविषयक स्वापावस्थाविशेषरूपत्वं प्रचलाम चलाया लक्षणम् ।
SR No.010022
Book TitleJain Tattva Pradip
Original Sutra AuthorN/A
AuthorMangalvijay
PublisherAbhaychandra Bhagwandas Gandhi
Publication Year1918
Total Pages129
LanguageSanskrit
ClassificationBook_Devnagari & Philosophy
File Size4 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy