SearchBrowseAboutContactDonate
Page Preview
Page 12
Loading...
Download File
Download File
Page Text
________________ जैनतस्वदीपेसप्तकस्यावग्रहादिभेदभिमस्य ज्ञानविशेपस्य योऽपायांशस्तद्रूपत्वम्, अवग्रहादिभेदभिन्नस्य ज्ञानविशेषस्य योऽपा. यांशस्तद्रूपत्वं वा मतिज्ञानस्य लक्षणम् । सा च मतिधा, श्रुतनिश्रितानिश्रितभेदात् । श्रुतपरिकर्मितमतेर्व्यवहारकाले पुनरश्रुतानुसारितया समुत्पद्यमानवुद्धिरूपत्वम्, शास्त्रपरिकर्मितमतेरुत्पादकाले शास्त्रार्थपर्यालोचनं विनैव जायमानबुद्धिरूपत्वं वा श्रुत. निश्रितमतलक्षणम् । श्रुताभ्यासं विना स्वाभाविकविशिष्टक्षयोपशमशाज्जायमानवुद्धिरूपत्वम्, सर्वथा शास्त्रार्थस्पर्शरहितस्य केवलमतिज्ञानावरणक्षयोपशमानुभावन यथावस्थितवस्तुपरि• च्छेदकबुद्धिरूपत्वं वाऽश्रुतनिश्रितमतेर्लक्षणम् । • तत्र श्रुतनिश्रितं चतुर्धा, अवग्रहहापायधारणाभेदात् । __ अनिर्दिश्यमानसामान्यमात्रार्थग्रहणरूपत्वमवग्रहस्य लक्षणम् । अवग्रहश्च द्विपकारः, व्यञ्जनावग्रहः, अर्थावग्रहश्च । तत्र शब्दादिरूपेण परिणतद्रव्याणामुपकरणेन्द्रियैः सह प्रथमतः संप्राप्तसंवन्धरूपत्वं व्यञ्जनावग्रहस्य लक्षणम् । तस्माद् मनाग्निश्चयरूपत्वमर्थावग्रहस्य लक्षणम् । अवग्रहादुत्तरकालमपायात् पूर्वं सद्भूतार्थविशेषोपादानाभिमुखोऽसद्भूतार्थपरित्यागपर! "मायोऽत्र मधुरत्वादयः शाधर्षा उपकभ्यन्ते, न कर्कश-निष्ठुरत्वादयः शाह,
SR No.010022
Book TitleJain Tattva Pradip
Original Sutra AuthorN/A
AuthorMangalvijay
PublisherAbhaychandra Bhagwandas Gandhi
Publication Year1918
Total Pages129
LanguageSanskrit
ClassificationBook_Devnagari & Philosophy
File Size4 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy