SearchBrowseAboutContactDonate
Page Preview
Page 77
Loading...
Download File
Download File
Page Text
________________ sasleshalanatantalitatulendedaslandasanlanatale-lastalelalmanlalalasahlatabadsbdlaladakistandarlalobalatlamlandalaalatcalastachchadostossataanashe Brahman amannamammarnamrunamurnrnmmmmmmmmmonuinnernmoonm rammam wanawwanawwww m ainindiantarwaskattartekikskitasamistratakactstatuestiokatahilashetatistkorakootarakatratikatnisteekakisatankistadakakalidakistiatretartinkalphilimkamlesholimlatakakirichest सूत्र विभाग , जंतो । पडिवज्जतो गुत्तो रक्खामि महव्वए पंच ॥४१॥ एवं तिदंडविरओ तिगरण सुद्धो तिसल्ल णिसल्लो तिविहेण पडिक्कतो रक्खामि महव्वए पंच ॥४२॥ इच्चेइयं महव्वय उच्चारणंथिरत्तं सल्लुद्धरणं धिइबलं ववसाओ साहणहो पाव णिवारणं णिकायणा भावविसोहि पडागाहरणं णिजहणा सहणा गुणाणं संवरजोगो पसत्त्थझाणो वउत्तया जुत्तया णाणे परमट्टो उत्तमट्ठो एस खलुतित्थं करेहि रइरागदोस महणेहिं देसिओ पवयणस्स सारो छज्जीव णिकाय संजमं उवएसिउं तेल्लुक्क सक्कयंठाणं अब्भुवगया णमोत्त्थु ते सिद्धबुद्ध मुत्तणीरय णिस्संग मणामूरण गुणरयण सायर मणंतमप्पमेय णमोत्त्यु ते महय महावीर वद्धमाणस्स णमोत्त्थुते अरहओ णमोत्त्थुते भगवओ त्तिक्कट्ठ । ए सा खलु महव्वए उच्चारणाकया इच्छामो सुत्तकित्तणं काउ णमोतेसिं खमासमणाणं तेहिं इमं वाइयं छव्विहमावस्सयं भगवंतं तंजहा सामाइयं चउवीसत्थओ बंदणयं पडिक्कमणं काउसग्गो पच्चक्खाणं सन्वेहिं पि एयंम्मि छव्विहे आवस्सए भगवंते ससुत्ते सअत्थे सग्गंथे सण्णिजुत्तीए ससंगहणीए जेगुणावा भावा वा अरहतेहिं भगवंतेहिं पण्णतावा परूविया तेभावे सद्दहामो पत्तियामो रोएमो फासेमो पालेमो अणुपालेमो तेभावो सद्दहामो सद्दहतेहिं पत्तियंतेहिं रोयंतेहिं फासंतेहिं पालतेहिं अणुपालंतेहिं अंतोपक्खस्स अंतोचउमासीअस्स अंतो संवच्छारस्स जंवाइयं पढ़ियं परियट्ठियं पुच्छियं अणुपहियं अणुपालियं,तंदुक्खखयाए,कम्मक्खमाए, मोहक्खयाए, बोहिलाभाए,संसारुत्ताणाए, तिकटु। उपसंपज्जित्ताणं विहरामि ते अंतोपक्खस्स जंणवाइयं ण पढियं णपरियट्ठियं णपुच्छियं णाणुपेहियं णाणुपालियं संतेबले संतेवीरिए संतेपुरि* सक्कारपरिक्कमे तस्स आलोएमी पडिक्कमामी जिंदामी गरिहामी विउद्देमी विसोहेमी अकरणयाए अन्भुढेमी अहारिहं तवोकम्मं पायच्छितं पडिवज्झामी । तस्स मिच्छामि दुक्कडं । णमो तेसिं खमासमणाणं जेहिं इमं वाइयं अंगवा हिरियं उक्कालियं भगवंतं तंजहा दसवेआलियं,कप्पिया,कप्पियं,चुल्लकप्पसुर्य, महाकप्पसुयं, उववइयं, रायप्पसेणीयं, जीवाभिगमो, पण्णवणा, महापण्णवणा, णंदी, अणुयोगदाराई, देविंदथुओ तंदुल वेआलियं चंदाविझयं पमायप्पमायं में पुरिस मंडलं मंडलप्पवेसो गणिविज्जा चरण विणिच्छिओ, झाण विभत्ति คไตไขใดใดไดไไได้ใจไปได้ไตใจไปักรได้ปัดฝังไว้ได้ใยใดใดใดใดใดใดใดใดใจใดไฟไดไปัญใจได้ใจได้ในไตยไปัญใกลไกใจในปัจจได้ได้ไม่ไปไกไดไรปวไปักไว้ใจใกลไกไกโพงในไตได้ใจไว้ใยเงไทยได้ในไตไดไกลจะไดะ โคน ไปัจจไปไกในกะได้ Salmistakirtalirituterintentinkinli-le-lenitarina
SR No.010020
Book TitleJain Ratnasara
Original Sutra AuthorN/A
AuthorSuryamalla Yati
PublisherMotilalji Shishya of Jinratnasuriji
Publication Year1941
Total Pages765
LanguageSanskrit
ClassificationBook_Devnagari & Religion
File Size32 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy