SearchBrowseAboutContactDonate
Page Preview
Page 692
Loading...
Download File
Download File
Page Text
________________ ६६८ जैन-रत्नसार कृतः प्रहतान्धकारा, ताहकू कुतो ग्रह गणस्य विकाशिनोऽपि ||३३|| श्च्योतन्मदाविल विलोल कपोल मूल, मत्त भ्रमद् भ्रमरनाद विवृद्ध कोपम् । ऐरावताभमिभमुद्धतमापतन्तं दृष्ट्वा भयं भवति नो भवदा श्रितानाम् ||३४|| भिन्ने कुम्भ गलदुज्ज्वल शोणिताक्त, मुक्ताफल प्रकार भूषित भूमिभागः । बद्धक्रमः क्रम गतं हरिणाधिपोऽपि नाक्रामति क्रम युगाचल संश्रितं ते ||३५|| कल्पान्त काल पवनोद्धत वह्नि कल्पं, दावानलं ज्वलितमुज्ज्वलमुत्र - लिङ्गम् । विश्वं जिघत्सुमिव सम्मुखमापतन्तं त्वन्नाम कीर्त्तन जलं शमयत्य शेषम् ||३६|| रक्तेक्षणं समद कोकिल कण्ठ नीलं, कोधोद्धतं फणिनमुत्फण मापतन्तम् । आक्रामति क्रम युगेन निरस्त शङ्क, स्त्वन्नाम नाग दमनी हृदि यस्य पुंसः ||३७|| बल्गतरङ्ग गज गर्जित भीम नाद, माजी बल बलवतामपि भूपतीनाम् । उद्यद्दिवाकर मयूख शिखा पविद्धं त्वत्कीर्त्तनात् तम इवाशुभिदामुपैति ॥ ३८ ॥ कुन्ताय भिन्न गज शोणित वारिवाह, वेगावतार तरणातुरयोध भीमे । युद्धे जयं विजित दुर्जय जेय पक्षा, स्त्वत्पाद पंकज वनाश्रयिणो लभन्ते ||३९|| अम्भोनिधौ क्षुभितभीषण नक चक्र, पाठीन पीठ भयदोल्वण वाडवानौ । रङ्गतरङ्ग शिखर स्थित यान पात्रा, स्त्रासं विहाय भवतः स्मरणाद् व्रजन्ति ॥ ४० ॥ उद्भूत भीषण जलोदर भार भुम्नाः, शोच्यां दशामुपगताश्च्युत जीविताशाः । त्वत्पादपङ्कज रजोऽमृत दिग्ध देहा, मत्र्त्या भवन्ति मकरध्वज तुल्य रूपाः ॥४१॥ आपाद कण्ठमुरु श्रृङ्खल वेष्टिताङ्गा, गाढं बृहन्निगड कोटि निघृष्ट जङ्घाः । त्वन्नाममन्त्र मनिशं मनुजाः स्मरन्तः, सद्यः स्वयं विगत बन्धभया भवन्ति ||१२|| मन्त द्विपेन्द्र मृगराज दवानलाहि, संग्राम वारिधि महोदर बन्धनोत्थम् । तस्याशु नाशमुपयाति भयं भियेव, यस्तावकं स्तवमिमं मतिमानधीते ॥ ४३ ॥ स्तोत्र स्त्रजं तव जिनेन्द्र ! गुणैर्निवडां, भक्त्या मया रुचिर वर्ण विचित्र पुप्पाम् । धत्ते जनो य इह कण्ठगतामजस्र, तं मान तुङ्गमवशा समुपैति लक्ष्मीः ॥४४॥ नोट - भक्तामर स्तोत्र की उत्पत्ति - - उज्जयिनी नगरी में भोज नाम के राजा राज्य करते थे। उनकी सभा मे मयूर तथा वाण नामके दो विद्वान् पंडित थे उनमे से मयूर ने सूर्यदेव को प्रसन्न करके स्वकुष्ट रोग को मिटाया, तथा बाण ने चंडी देवी को प्रसन्न करके द
SR No.010020
Book TitleJain Ratnasara
Original Sutra AuthorN/A
AuthorSuryamalla Yati
PublisherMotilalji Shishya of Jinratnasuriji
Publication Year1941
Total Pages765
LanguageSanskrit
ClassificationBook_Devnagari & Religion
File Size32 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy