SearchBrowseAboutContactDonate
Page Preview
Page 42
Loading...
Download File
Download File
Page Text
________________ dolakstaalaakaashakakakakatestakedakotkayastotravashanakasakanane kataarakistakali-jajaJioJiske lonline.Jindaisonksh kase जैन-रत्नसार USaecseDaia Tanviwwwwwwww Sek a sh Arketistkhatahkaloretataalaakadantestakothashtankatthalatasthmattatolarasathida latestaulasattactabletscatadahalsksebaloparkaseedkadashtolasalastasiasmastrate आलोइअ, णिदिय गरहिअ दुगंछिउं सम्मं । तिविहेण पडिक्कतो, बंदामि जिणे चउच्चीसं ॥५०॥ आयरिअ उज्झाए सूत्र । आयरिअ उवज्झाए, सीसे साहम्मिए कुलगणे अ । जे मे केइ कसाया, सव्वे तिविहेण खामेमि ॥१॥ सव्वस्स समण संघस्स भगवओ अंजलिं करिअ सीसे । सव्वं खमावइत्ता, खमामि सव्वरस अहयंपि ॥२॥ सव्वस्स जीवरासिरस, भावओ धम्म निहिअ निअचित्तो । सव्वं खमावइत्ता, खमामि सव्वस्स अहयंपि ॥३॥ चैत्यनमन स्तोत्र सद्भक्त्या देवलोके रवि शशि भवने व्यन्तराणां निकाये, नक्षत्राणां । निवासे ग्रहगण पटले तारकाणां विमाने। पाताले पन्नगेन्द्रे स्फुटमणि किरणै वस्त सान्द्रान्ध कारे, श्रीमतीर्थङ्कराणां प्रतिदिवसमहं तत्र चैत्यानि बन्दे ॥१॥ वैताब्ये मेरुशृङ्गे रुचक गिरिवरे कुण्डले हस्तिदन्ते, वक्खारे क्रूट नन्दीश्वरकनकगिरी नैषधे नीलवन्ते। चैत्रे शैले विचित्रे यमक गिरिवरे चक्रवाले हिमाद्रौ, श्रीमत्तीर्थङ्कराणां प्रतिदिवसमहं तत्र चैत्यानि वन्दे ॥२॥ श्रीशैले। विन्ध्यशृङ्ग विमलगिरिवरे ह्यर्बुदे पावके वा, सम्मेते तारके वा कुलगिरिशिखरेऽष्टापदे स्वर्ण शैले । सह्याद्री वैजयन्ते विमलगिरिवरे गुर्जरे रोहणाद्रौ, श्रीमत्तीर्थङ्कराणां प्रतिदिवसमहं तत्र चैत्यानि वन्दे ॥३॥ आघाटे मेदपाटे क्षिति तट मुकुटे चित्रकूटे त्रिकूटे, लाटे नाटे च घाटे विटपिघनतट हेमकूटे विराटे । कर्णाटे हेमकूटे विकट तरकटे चक्र कूटे च भोटे, श्रीमत्तीर्थङ्कराणां प्रतिदिवसमहं तत्र चैत्यानि वन्दे ॥४॥ श्रीमाले मालवे वा मलयिनि निषधे मेखले पिच्छले वा नेपाले नाहले वा कुवलय तिलके सिंहले केरले वा। डाहाले a कोशले वा विगलित सलिले जङ्गले वाढमाले श्रीमत्तीर्थङ्कराणां प्रतिदिवसमहं तत्र चैत्यानि वन्दे ॥५॥ अङ्गे बङ्गे कलिङ्गे सुगत जनपदे सत्प्रयागे तिलंगे प्रतिक्रमण में इस सूत्र द्वारा, खड़े होकर, अंजली जोड़ तथा सिर नवा सकल श्रमण सड़ (मुनि समुदाय ) से क्षमा याचना की जाती है। a ntestatistkhatarnalisttikaltatiseeltinikNehtatiadeok.comlatatutiseolaletastellationnaissohagraatriarlxnxmportant নক্ষত্মণবশ্বস্বশ্বম্বন্বন্বন্বন্বন্বন্দ্ৰন্থৰ্বশ্বম্বন্বষধদ্বম্বস্বত্ব স্বপ্ন
SR No.010020
Book TitleJain Ratnasara
Original Sutra AuthorN/A
AuthorSuryamalla Yati
PublisherMotilalji Shishya of Jinratnasuriji
Publication Year1941
Total Pages765
LanguageSanskrit
ClassificationBook_Devnagari & Religion
File Size32 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy