SearchBrowseAboutContactDonate
Page Preview
Page 32
Loading...
Download File
Download File
Page Text
________________ ४ dieta dostala treterbericta to boot to i to bet totalita trotronota ta toothe जैन - रत्नसार antastastastasta taotalaria Instantailnotal pho Yastatant अणत्थ ऊससिएणं सूत्र अणत्थ ऊससिएणं, णीससिएणं, खासिएणं, छीएणं, जंभाइएणं, उड्डुएणं, वाय निसग्गेणं, भमलीए, पित्त मुच्छाए, सुहुमेहिं अंगसंचालेहि, सुहुमेहिं खेलसंचालेहिं, सुहुमेहिं दिट्ठि संचालेहिं एवमाइएहि आगारेहिं अभग्गो अविराहिओ हुज में काउसग्गो । जाव अरिहंताणं भगवंताणं णमुक्कारेणं ण पारेमि । ताव कार्यं ठाणेणं मोणेणं झाणेणं, अप्पाणं वोसिरामि ॥ लोगस्स सूत्र लोगस्स उज्जोअगरे, धम्मतित्ययरे जिणे । अरिहंते कित्तइस्सं, चउवीसं पि केवली ॥१॥ उसभमजिअं च वंदे, संभवमभिणं दणं च सुमहं च । पउमप्पहं सुपासं, जिणं च चंदप्पहं वंदे ||२|| सुविहिं च पुण्फ दंतं, सीअल सिज्जंस वासुपुज्जं च । विमल मणतं च जिणं, धम्मं संतिच वंदामि ॥३॥ कुं अरं च मलि, बन्दे मुणिसुव्वयं नमिजिणं च । वंदामि रिनेमिं पासं तह वज्रमाणं च ॥४॥ एवं मएअभिथुआ, बिहुयरयमला पहीणजर मरणा । चवीप जिवरा, तित्थयरा मे पसीयंतु ॥५॥ कित्तिय वंदिय महिया, जे ए लोगस्स उत्तम सिद्धा । आरुग्ग बोहिलाभं समाहिवरमुत्तमं दितु ॥६॥ चंदे निम्मलयरा, आइचेसु अहियं पयासयरा । सागरवरगंभीरा, सिद्धा सिद्धि मम दिसंतु ॥७॥ " जयउ सामिय सूत्र जय सामिय जय सामिय रिसह सत्तुंजि, उज्जिति पहु नेमिजिण, जय वीर सच्चाउरिमंडण, भरुअच्छहिं मुणिसुव्वय, मुहरिपास | दुह दुरिअखंडण अवर विदेहि तित्थयरा, चिहुंदिसि विदिसि जि केवि तीआणागयसंपइअ बंदु जिण सव्वेवि ॥१॥ कम्मभूमिर्हि कम्मभूमिर्हि पढ़म संघयणि उक्कोसय सत्तरिसय जिणवराण विहरंतलम्भइ ; नवकोडिहि केवलीण, कोडिसहरस नवसाहु गम्मइ । संपइ १ लोगस्स में केवल चौबीस तीर्थकरों की स्तुति है । 947399५१देवतेप्रपश्
SR No.010020
Book TitleJain Ratnasara
Original Sutra AuthorN/A
AuthorSuryamalla Yati
PublisherMotilalji Shishya of Jinratnasuriji
Publication Year1941
Total Pages765
LanguageSanskrit
ClassificationBook_Devnagari & Religion
File Size32 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy