SearchBrowseAboutContactDonate
Page Preview
Page 310
Loading...
Download File
Download File
Page Text
________________ Lestactecta tostato २८६ जैन - रत्नसार विंशति जिन पूजा मन्त्र श्री सुव्रत जीनाधीशा, मक्षमालोप लक्षितं । विरंचि मिवसेवड, मक्षमालोप लक्षितं । ॐ ह्रीं श्रीं अहं ऐं श्रीमुनीसुव्रतस्वामी अत्र वेदिकापीठे तिष्ठ तिष्ठ स्वाहा ||२०|| अष्टद्रव्य चढ़ावे । एक विंशति जिन पूजा मन्त्र देव्योऽपित्वद्गुणोद्गाना, सहामंदरसानुगाः । गायन्तित्वां नमे भक्त्या सहामंदर सानुगाः । ॐ ह्रीं श्रीं अहं ऐं श्रीनमि खामी अत्र वेदिकापीठेतिष्ठतिष्ठ स्वाहा ||२१|| अष्टद्रव्य चढ़ावे । द्वाविंशति जिन पूजा मन्त्र तृष्णातापात्वया वर्ष, शमितादान वारिणा, श्री नेमे जनतांराध्य, शमितादानवारिणा । ॐ ह्रीं श्रीं अहं ऐं श्रीनेमी खामी अत्र वेदिकापीठेतिष्ठतिष्ठ स्वाहा ||२२|| अष्टद्रव्य चढ़ावे । त्रयोविंशति जिन पूजा मन्त्र पार्श्वदेवः सदाकृप्त, महाहार तरंगिताः । नाटयन्ति चरित्रन्ते महाहार तरंगिताः । ॐ ह्रीं श्रीं अहं ऐं श्री पार्श्वस्वामी अत्र वेदिकापीठेतिष्ठतिष्ठ स्वाहा ॥२३॥ अष्टद्रव्य चढ़ावे । चतुर्विंशति जिन पूजा मन्त्र वीरोजिनपतिः पातुः, तत्वानः काञ्चनश्रियं । विभ्रन्नमेषु निस्सीमां तत्वानः काञ्चनःश्रियं । ॐ ह्रीं श्रीं अहं ऐं श्रीपार्श्वस्वामी अत्र वेदिकापीठेतिष्ठतिष्ठ स्वाहा ||२४|| अष्टद्रव्य चढ़ावे । इसी प्रकार अष्टापदजी का मण्डल बनवावे जैसे इसमें गिनती दी है वैसे ही भगवानों को पहचानना चाहिये । चचारिदक्खिणाये, पच्छिमओ अट्ठ उत्तराई । दशपुव्वाए दो अट्ठा, वयं * PASSESS
SR No.010020
Book TitleJain Ratnasara
Original Sutra AuthorN/A
AuthorSuryamalla Yati
PublisherMotilalji Shishya of Jinratnasuriji
Publication Year1941
Total Pages765
LanguageSanskrit
ClassificationBook_Devnagari & Religion
File Size32 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy