SearchBrowseAboutContactDonate
Page Preview
Page 308
Loading...
Download File
Download File
Page Text
________________ २८४ KKKKK****** जैन - रत्नसार 1 भाजिसमुन्नतः । ॐ ह्रीं श्रीं अहं ऐं श्रीचन्द्र स्वामी अत्र वेदिकापीठेतिष्ठ तिष्ठ स्वाहा ||८|| अष्टद्रव्य चढ़ावे । नवम जिन पूजा मन्त्र सुविधेत्वद्विधिं प्राप्य प्रमाद्यन्त्य समाहितः । येतेश्रेयः श्रियंस्त प्रमाद्यत्य समाहितः । ॐ ह्रीं श्रीं अहं ऐं श्रीसुविधि स्वामी अत्र वेदिकापीठेतिष्ठतिष्ठ स्वाहा ||९|| अष्टद्रव्य चढ़ावे । दशम जिन पूजा मन्त्र " सेवतेशीतलस्त्वां ये, देव सम्पन्न केवलः । अपिमुक्तिर्भवेत्तेषां देवसम्पन्न केवलं । ॐ ह्रीं श्रीं अर्ह ऐं श्रीशीतलस्वामी अत्र वेदिकापीठे तिष्ठ तिष्ठ स्वाहा ॥१०॥ अष्टद्रव्य चढ़ावे | 1 एकादश जिन पूजा मन्त्र श्रीश्रेयांसतनूभाजां, परमोक्षगतिर्भवान् । अनंतान्सत्व विश्रांतं परमोक्ष गतिर्भवान् । ॐ ह्रीं श्रीं अहं ऐं श्रीश्रेयांशस्वामी अत्र वेदिकापीठे तिष्ठ तिष्ठ स्वाहा ॥११॥ अष्टद्रव्य चढ़ावे । द्वादश जिन पूजा मन्त्र वासुपूज्य नवस्वर्ण, नीरजारूढ सक्रमः । हरत्वं विरहं मोहं नीरजारूढ सक्रमः । ॐ ह्रीं श्रीं अहं ऐं श्री वासुपूज्यस्वामी अत्र वेदिकापीठे तिष्ठ तिष्ठ स्वाहा ॥१२॥ अष्टद्रव्य चढ़ावे । त्रयोदश जिन पूजा मन्त्र विमलत्वां प्रतिस्वंये, रञ्जयन्ति मनोभवं । अपिदुर्जय मुच्चैस्ते, रञ्जयन्ति मनोभवं । ॐ ह्रीं श्रीं अहं ऐं श्री विमलस्वामी अत्र वेदिकापीठे तिष्ठ तिष्ठ स्वाहा ॥१३॥ अष्टद्रव्य चढ़ावे । चतुर्दश जिन पूजा मन्त्र जग्मिवां समनं तत्वां, नमस्यन्ति महापदम् । येतेविश्व त्रयी लक्ष्मी,
SR No.010020
Book TitleJain Ratnasara
Original Sutra AuthorN/A
AuthorSuryamalla Yati
PublisherMotilalji Shishya of Jinratnasuriji
Publication Year1941
Total Pages765
LanguageSanskrit
ClassificationBook_Devnagari & Religion
File Size32 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy