SearchBrowseAboutContactDonate
Page Preview
Page 301
Loading...
Download File
Download File
Page Text
________________ विधि - विभाग २७७ जल्लोसहीणं । ४४ ॐ ह्रीं अहं णमो विप्पोसहि पत्ताणं । ४५ ॐ ह्रीं अहं णमो सव्वोसहिपत्ताणं । ४६ ॐ ह्रीं अहं णमो मणवलीणं । ४७ ॐ ह्रीं अहं णमो वयणवलीणं । ४८ ॐ ह्रीं अहं णमो कायवलीणं । सप्तम् वलय इसके बाद चौबीस तीथङ्करों के पिता के नामों की स्थापना तथा पूजन करे और २४ सुपारी सोने के बरक लगी हुई चढ़ावे । १ ॐ नाभये नमः स्वाहा । २ ॐ जितशत्रवे नमः स्वाहा | ३ ॐ जितारये नमः स्वाहो । ४ ॐ संवराय नमः स्वाहा । ५ ॐ मेघाय नमः स्वाहा । ६ ॐ धराय नमः स्वाहा । ७ ॐ प्रतिष्ठाय नमः स्वाहा । ८ ॐ महसेनाय नमः स्वाहा । ९ ॐ सुग्रीवाय नमः स्वाहा । १० ॐ दृढ़रथाय नमः स्वाहा । ११ ॐ विष्णवे नमः स्वाहा । १२ ॐ वासुपूज्याय नमः स्वाहा । १३ ॐ कृतवर्मणे नमः स्वाहा । १४ ॐ सिंहसेनाय नमः स्वाहा । १५ ॐ भानवे नमः स्वाहा । १६ ॐ विश्वसेनाय नमः स्वाहा । १७ ॐ सूराय नमः स्वाहा । १८ ॐ सुदर्शनाय नमः स्वाहा । १९ ॐ कुम्भाय नमः स्वाहा । २० ॐ सुमित्राय नमः स्वाहा । २१ ॐ विजयाय नमः स्वाहा । २२ ॐ समुद्रविजयाय नमः स्वाहो । २३ ॐ अश्वसेनाय नमः स्वाहा । २४ ॐ सिद्धार्थाय नमः स्वाहा । इसके बाद माताओं के नामों की स्थापना तथा पूजन करे और २४ सुपारी सोने के बरक लगी हुई चढ़ावे । १ ॐ मरुदेव्यै नमः स्वाहा । २ ॐ विजयायै नमः स्वाहा । ३ ॐ सेनायै नमः स्वाहा । ४ ॐ सिद्धार्थायै नमः स्वाहा । ५ ॐ सुमङ्गलायै नमः स्वाहा । ६ ॐ सुशीमायै नमः स्वाहा । ७ ॐ पृथ्वीमातायै नमः स्वाहा । ८ ॐ लक्ष्मणायै नमः स्वाहा । ९ ॐ रामायै नमः स्वाहा । १० ॐ नन्दायै नमः स्वाहा | ११ ॐ विष्णवे नमः स्वाहा । १२ ॐ जयायै नमः स्वाहा | १३ ॐ श्यामायै नमः स्वाहा | १५ ॐ सुव्रतायै नमः स्वाहा । स्वाहा । ९४ ॐ सुयशायै नमः १६ ॐ अचिरायै नमः स्वाहा ।
SR No.010020
Book TitleJain Ratnasara
Original Sutra AuthorN/A
AuthorSuryamalla Yati
PublisherMotilalji Shishya of Jinratnasuriji
Publication Year1941
Total Pages765
LanguageSanskrit
ClassificationBook_Devnagari & Religion
File Size32 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy