SearchBrowseAboutContactDonate
Page Preview
Page 179
Loading...
Download File
Download File
Page Text
________________ Shastatiotato ta tadeoladisanlalonlinrolakalinsahinidiolatilipisodboolocslatioonblakolasialishsinelaoonlineaaotstomisestardatestsaas.estiters wwwmarwmuvimeowwwwwrarrrrrr.urvasna kattracter-amak-limtur.mentslelrbakokrabartistratishtankaratulathkaratoantattatrka-ki-taki kokr-latinikar विधि-विभाग . १५३ क्रिया प्रवर्तन रहिताय गुणवते नमः।१६आणवणीकी क्रिया प्रवर्तन रहिताय गुणवते नमः । १७ विदारणि की क्रिया प्रवर्तन रहिताय गुणवते नमः ! १८ अनाभोगप्रत्ययिकी क्रिया प्रवर्तन रहिताय गुणवते नमः । १९ अनवकांक्षप्रत्ययिकी क्रिया प्रवर्तन रहिताय गुणवते नमः । २० आज्ञापन प्रत्ययिकी क्रिया प्रवर्तन रहिताय गुणवते नमः । २१ प्रायोगिकी क्रिया प्रवर्तन रहिताय गुणवते नमः। २२ सामुदायि की क्रिया प्रवर्तन रहिताय गुणवते नमः। २३ प्रेमकी क्रिया प्रवर्तन रहिताय गुणवते नमः । २४ द्वेषकी क्रिया प्रवर्तन रहिताय गुणवतेनमः १२५ इरियावहिकी क्रिया प्रवर्तन रहिताय गुणवते नमः। चतुर्दश पद १ अनशन तपोयुक्ताय नमः । २ उनोदर तपोयुक्ताय नमः । ३ वृत्तिसंक्षेप तपोयुक्ताय नमः । ४ रसत्याग तपोयुक्ताय नमः । ५ कायक्लेश तपोयुक्ताय नमः। ६ संलीनता तपोयुक्ताय नमः । ७ प्रायश्चित्त तपोयुक्ताय नमः । ८ विनयरूप तपोयुक्ताय नमः । ९ वैयावृत्तिरूप तपोयुक्ताय नमः । १० स्वाध्यायकरणरूप तपोयुक्ताय नमः। ११ ध्यान रूपतपोयुक्ताय नमः । १२ कायोत्सर्गरूप तपोयुक्ताय नमः । - पञ्चदश पद १ श्री इन्द्रभूति स्वामी गणधराय नमः । २ श्री अग्निभूति स्वामी गणधराय नमः । ३ श्री वायुभूति स्वामी गणधराय नमः । ४ श्री व्यक्त स्वामी गणधराय नमः । ५ श्री सुधर्मा स्वामी गणधराय नमः । ६ श्री मण्डित स्वामी गणधराय नमः । ७ श्री मौर्यपुत्र स्वामी गणधराय नमः । ८ श्री अकम्पित स्वामी गणधराय नमः । ९ श्री अचल भ्राता स्वामी गणधराय नमः । १० श्री मेतार्यवामी गणधराय नमः ११ श्री प्रभास स्वामी गणधराय नमः । १२ चतुर्विंशति तीर्थङ्कराणांद्विपञ्चाशदधिक चतुर्दशशत (१४५२) गणधरेभ्यो नमः । षोडश पद . १ श्री सीमन्धर जिनेश्वराय नमः। २ श्री युगन्धर जिनेश्वराय नमः । A-tatestrelialesabkardstisalhosrdeclaski kaaloonricsdahtistskarlice haalishalilashashtraYadalisakasisailabadatoleatedleslalprit-listasiralasahhhila nintalathloto plastrailetrigat-likatantr-hares .......ofittint.st...arcitatkar-r.her.ink- :-..........
SR No.010020
Book TitleJain Ratnasara
Original Sutra AuthorN/A
AuthorSuryamalla Yati
PublisherMotilalji Shishya of Jinratnasuriji
Publication Year1941
Total Pages765
LanguageSanskrit
ClassificationBook_Devnagari & Religion
File Size32 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy