SearchBrowseAboutContactDonate
Page Preview
Page 173
Loading...
Download File
Download File
Page Text
________________ निर्माल्यसंबंधी ध्यानमें रखनेयोग्य श्लोक. पुत्तकलत्तविहीणो दारिदो पंगुमूकबहिरंषो। चाण्डालाइकुजादो पजादाणाइ दव्वहरो ॥ ३२ ॥ . (कुंदकुंदाचार्यकृत रयणसार ) . " देवतानिवेद्यानिवेद्यग्रहणम् ॥ (श्रीअकलंकाचार्यकृत रानजातिक) प्रमादाद्देवतादत्तनैवेद्यग्रहण तथा ॥ .. ++ + इत्येवमतरायस्य भवन्त्यास्रबहेतवः ।। (श्रीमभृतचंद्रसरिकृत तत्वार्थसार) देवशास्त्रगुरूणां भो निर्माल्यं स्वीकरोति यः॥ वंशच्छेद परिप्राप्य स पश्चादुर्गतिं व्रजेत् ॥ ६३ ॥ (श्रीसकलकीर्तिकृत सुभाषितावलि) इत्यादिवर्णनोपेत नरके निषेधकाः। लभते च महादुःखं पूजाद्रव्यापहारिणः ॥ ८०॥ निर्माल्यभक्षका ये च मानवा मदमोहिताः। तेऽपि तत्र महादुःखभाजिनः स्युन संशयः ॥ ८३ ॥ (श्रीसकलभूषणकृत-उपदेशरत्नमाला) देवार्चकश्च निर्माल्यभोक्ता जीवविनाशकः ॥ . . * * * इत्यादिदुष्टसंसगै सत्यजेत्पक्तिभोजने ॥. ' (पं० सोमसेनकृत त्रिवर्णाचार) परस्त्रीगमने नूनं देवद्रव्यस्य भक्षणे । सप्तमं नरकं यान्ति प्राणिनो नात्र संशयः॥ सोमकीर्तिरिकत-पद्युम्नचरित्र) जो ण य भक्खेदि सयं तस्सण अण्णस्स जुज्जदे दादुं ।। भुत्तस्स.भोजितसहि णस्थि विसेसो तदों कोवि ॥ ७९ ।। ... ( स्वामिकार्तिकेयानुपेक्षा)
SR No.010018
Book TitleJain Jyotish
Original Sutra AuthorN/A
AuthorShankar P Randive
PublisherHirachand Nemchand Doshi Solapur
Publication Year1931
Total Pages175
LanguageHindi
ClassificationBook_Devnagari & Jyotish
File Size7 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy