SearchBrowseAboutContactDonate
Page Preview
Page 516
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra ४५६ जैनेन्द्र-व्याकरणम् ४ | ३ |८५; ५ | १|१७१; येन नाव्यवधानं तेन व्यवहितेऽपि ५/४/३ २|४|५ १|१|१३ निरनुबन्धकग्रहणे न सानुबन्धकस्य ४ | ३ | १०८ : ४|४|६४ ५|४|१८ निर्दिश्यमानस्यादेशा भवन्ति ४|४|११६; ५/२/१५१ वर्णाश्रये नास्ति त्याश्रयम् प पुरस्तादपवादा अनन्तरान्विर्धीन् बाधन्ते नोत्तरान् पूर्व घुर्गिना युज्यते पश्चात्साधनवाचिना त्येन ५।२।१२२; ५।२।१३८ ५/४/६६ नानर्थकेऽन्तेऽलोऽन्त्यविधिः नानुबन्धकृतं हलन्तत्वम् नित्याः शब्दार्थसम्बन्धाः पूर्वत्रासिद्धीयद्वित्वे पूर्वत्रासिद्धे न स्थानिवत् म मध्येऽपवादः पूर्वान् विधीन्बाधन्ते नोत्तरान् २|१|१११; २|३|७६; ४ | ३ | १७८ www.kobatirth.org य यस्य च लक्षणान्तरेण निमित्तं विहन्यते न २|१|४१ तदनित्यम् येन नाप्राप्ते तस्य तद्वाधनम् स ५।३।३६;५।३।४६; | सकृद्गते परनिर्णये विधिर्वाधितो बाधित एव ५। ३५५ ५/४/६ प्रकल्प्यापवादविषयं तत् उत्सर्गोऽभिनिविशते ११४।१२३ प्रकृतिग्रहणे यबन्तस्य ग्रहणम् ५/१/८८५; ५। ३ ५५ प्रकृतिवदनुकरणं भवति २/४/४६ मृद्ग्रहणे लिङ्गविशिष्टस्यापि ग्रहणम् ४|२/६३; ४ | ३ | १४८; ४|४|१२१; ५/४/३; ५/४/३४ १११/५२; ४१४ /७७; ५|१|१५६ १/३/६३; Acharya Shri Kailassagarsuri Gyanmandir ५/१/२० ५।२।१५ ५।३।४१ ल लक्षण प्रतिपदोक्तयोः प्रपिपदोक्तस्यैव ५।१।५२९५/४/९५ लिङ्गमशिष्यं लोकाश्रयत्वालिङ्गस्य ५२१२० व ४ | ३ |९९; ४/४/३३; ४ |४| ४१; ५।३।५४ वार्णाद्गावं बलीयः १/१/७८; १/४/२१३ ४ ३ ३२९ ४|४|१७; ५ | १|१३६ १५/१/५४ व्यपदेशिकद्भावो न मृदा ५।१८३ १।२/९० ४/४/४ २ ४/४/६४; ४|४|९४; ५|१|५५; ५/१/५७ ५/२/५ ५/२/११० सञ्ज्ञाछन्दसो: पूर्वो विधिः सञ्ज्ञाविधौ त्यग्रहणात्तदन्तविधिर्नास्ति For Private And Personal Use Only ५।३।३९ १|११६; १११ २० २१ २६ स-त्यविधौ न तदन्तविधिः १|१|६७; ५|२| १६ सन्निपातलक्षणो विधिरनिमित्तं तद्विघातस्य १ १ १ १६४ ; २ ।११३२; ५ | ११८ ५११२१ ५२ ५५ ५/३/२८ सन्नियोगशिष्टानामन्यतरापाये उभयोरप्यभावः १ १ १ १६; सिद्धे सत्यारम्मो नियमार्थः ३|१|७; ४ । ४ । १४३ १|१|६; ३ | ३ |२८; ५/३/४२; ५।३।७१ स्फादिखलत्वगत्वेषु नास्ति स्वार्थिका प्रकृतिलिङ्गसङ्ख्ये अनुवर्तन्ते ५/३/४६ ५/२/१२५
SR No.010016
Book TitleJainendra Mahavrutti
Original Sutra AuthorDevnandi Maharaj, Abhaynandi Maharaj
AuthorShambhunath Tripathi, Mahadev Chaturvedi
PublisherBharatiya Gyanpith
Publication Year1956
Total Pages568
LanguageSanskrit
ClassificationBook_Devnagari & Grammar
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy