SearchBrowseAboutContactDonate
Page Preview
Page 508
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir आ जैनेन्द्र-व्याकरणम् अष्टाचत्वारिंशतो डबुडिनौ च वक्तव्यौ ३४८७ उगित्कार्य वर्णकार्य च तदन्तादपि भवतीति अस्मिन्प्रकरणे तदाहेति माशब्दादिभ्य वक्तव्यम् १११६७ उपसंख्यानम् ३।३।१५६ उत्तानादिषु च कर्तृषु २।२।२० अह्नो रिविधौ रूपरात्रिरथन्तरेषूपसंख्यानम् उत्पातेन ज्ञायमानेऽन्वक्तव्या ११४/२६ ४२२८६ ५।३१७७) । उदीच्यग्रामात् प्रस्थद्योरण वक्तव्यः ३।२।९० उपध्मानीयस्य सत्त्वं वक्तव्यं द्वित्वप्रतिषेधश्च ५।४।२६ अाख्यातमाख्यातेन सातत्ये १।३।६६ / उपमानात् पक्षपुच्छाभ्यामिति वक्तव्यम् ३॥श४८ श्राख्यानशब्दात्प्रतिषेधो वक्तव्यः राश२४ उपवस्त्रादिभ्य उपसंख्यानम् ३।४।९९ श्राख्यानाख्यायिकेतिहासपुराणेभ्यश्च ३।२५२ उप स्थामान्तादजिनान्ताच्च वक्तव्यः ३।३।३५ श्राख्यानात् कृतस्तदाचष्ट इति कृदुष्प्रत्यापत्तिः उभयत आश्रयणे न तद्वद्भावः ४/३१७३ प्रकृतिवच्च कारकमिति २।१।२४ | उभसर्वतसोः कार्यो धिगुपर्यादिषु त्रिषु । कृतद्वित्वेष्यिश्रानिवृत्तिश्च कालात्यन्तसंयोगे मर्यादयाम् २।१।२४ | पायोगस्ततोऽन्यत्रापि दृश्यते ।। ११४३ श्राङ्पूर्वादजे: सज्ञायां क्यब्वक्तव्यः २।१।६१ उवर्णादिलस्य च खं वक्तव्यम् ४|११३९ प्राचारे सर्वमृद्भयः क्विब्बा भवतीत्येके उसाख्यायिकासु बहुलमिति वक्तव्यम् ३।३।६१ २।१।६, ४१३।१८० आचार्यादणत्वं च ३।११४२ ऋकारलकारयोः स्वसञ्ज्ञा वक्तव्या शश२ आदिभ्य उपसंख्यानम् २।४/४६ ऋकारान्तल्वादिभ्यः क्तिस्तवद्भवतीति वक्तव्यम् २।३७५ आदेश्चेति वक्तव्यम् __३।२।१२८ ऋणदशप्रवत्सतरकम्बलवसनानामृणे ४१३।७६ श्रापदादिपूर्वपदाकालान्ताद् ठञ्चिठौ वक्तव्यौ ३।२।६२ ऋतुनक्षत्राणां समानाक्षराणामानुपूर्येण आर्यक्षत्रियाभ्यामपुंयोगे वेति वक्तव्यम् ३११४२ वक्तव्यम् १।३।१०० ऋते भासे ४।३।७६ इस उपसंख्यानमजात्यर्थ कर्त्तव्यम् ३५५:३।१६६ इण्वदिकः ५११०६ एकधुराशब्दात्खस्योस्वक्तव्यः ३।३।१६३ इन्प्रकरणे बलाबाहूरुपूर्वादुपसंख्यानम् ४११५६ एकाक्षरपूर्वपदानां द्योः खं वक्तव्यमषषः ४।१।१३९ इन्सिद्धबन्धातिस्थेषु च न भवति ४।३।१३२ | एचो द्वितीयत्वे तदादेः खं वक्तव्यम् ४।१।१३६ इवोपमानपूर्वस्य धुखं वा ४/२०१६ एवे चानियोगे पररूपम् ४/३१८१ इषोऽनिच्छायां युज वक्तव्यः २।३८६ इह तदस्मै दीयते इति वक्तव्यम् १।३६६ एहीडादयोऽन्यपदार्थे ३।४।४६ इह प्रकरणे राजसमानशब्दात् राष्ट्रात् तस्य राजन्य ऐब्दीत्वाभ्यासमतः खं पूर्वनिर्ण येन ४।४।५० पत्यवदिति वक्तव्यम् ३।१।१५५ ओ ईकण च ईबुपमानपूर्वस्य ग्रुखं वक्तव्यम् ईयसो बसे पुंवद्भाववचनम् ईयसो बसे प्रतिषेधो वक्तव्यः ईय॑तेस्तृतीयस्य द्वे भवत इति वक्तव्यम् ३।११७० ओजोऽप्सरसोनित्यं पयसस्तु विभाषया सत्रम् २०१६ ११३८६ ओत्वोष्ठयोर्वा से पररूपमुपसंख्यास्यते ३।११४८;४/३२८१ ४/२।१५६ श्रोदनशब्दाद्वक्तव्यः ३।३।१८२ शश८ ओनयत्यादेः कच्प्रतिषेधो वक्तव्यः २।११४३ ४।३।३ क . कण्वादीनां तृतीयस्यैकाचो द्वित्वं भवति ४।३।३ ४।१।१३६ | कवरमणिशरविषेभ्यो नित्यमिति वक्तव्यम् ३११।४८ उगन्तादियेलयोः खं वक्तव्यम् For Private And Personal Use Only
SR No.010016
Book TitleJainendra Mahavrutti
Original Sutra AuthorDevnandi Maharaj, Abhaynandi Maharaj
AuthorShambhunath Tripathi, Mahadev Chaturvedi
PublisherBharatiya Gyanpith
Publication Year1956
Total Pages568
LanguageSanskrit
ClassificationBook_Devnagari & Grammar
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy