SearchBrowseAboutContactDonate
Page Preview
Page 495
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir जैनेन्द्र-सूत्राणामकारादिक्रमः पुरुषाढण ३।४६ | पौत्रादि वृद्धम् ३।११७८ प्रयच्छति गहूर्यम् ३।६।१५३ पुरुषात् प्रमाणे वा ३३११२९ | प्यस्तिवाक्से क्त्वः ५।१।३१ | प्रयोजनम् ३।४।१०२ पुरुषे वा ४/३१२१२ | प्यायः पी ४।३।२३ प्रवहः श२।७८ पुरोऽग्रतोऽग्रेषु सुः २।२२३ प्ये ४/४/३८ प्रवाहणस्य ढे ढस्य ५।२।३३ पुरोडाशाह ३।३१४५ प्ये घिपूर्वात् ४/४/५६ प्रशंसायां रूपः ४।१।१२५ पुरोऽस्तं मिः १।२।१३७ | प्ये च ४।३।३४ प्रशंसेऽहे: २।२।१११ पुवः खौ ।।१६३ | प्रः ४४८७; ५२।१६३ | प्रशंसोक्त्या १३।६२ पुवादुत् ५।११७६ प्रकारे गुणोक्तेः ५३।१० प्रशस्यस्य श्रः ४१११११९ पुस्करादेशे ४/११५६ | प्रकारे था ४१८६ | प्रश्ने चान्तर्युगे श२९७ पुष्यसिद्ध्यौ मे २०१६ | प्रकारोक्तो जातीयः ४।११२८ प्रसहनेऽधेः १।२।२८ पूगाञ्ञ्योऽग्रामणीपूर्व त् ४।२।१ | प्रकृत्याऽचि दिपाः ४।३।१०३ प्रसितोत्सुकाभ्यां भा च १।४।५२ पूङः ५१।९६ | प्रकृष्टे ठः ३।४।१०१ प्रस्त्यो वा ५२६६ पूयजोः शानः २।२।१०६ । प्रकृष्यगर्दै मन्यकर्मण्य- ११४।२७ प्रस्थपुरवहान्तात् ३।२।१०० पूजाकुत्सयोर्व्यत्ययः ३११८४ | प्रचये वा २।४।३ प्रस्यैप ५।२।१०३ पूजिते ५।३६६ प्रजने वाते ४/३१४७ प्रहरणम् ३।३।१७६ प्रतक्रतोरै च ३।११३६ । प्रजने सुः २।३१५८ प्रहरणमिति क्रीडायां ण:३।२।४६ पूर्णाद् वा ४।२।१४६ | प्रजामेधादस् ४।२।१२४ प्रहासे मन्यवाचि युष्म-श।१५४ पूर्वकालै कसर्वजरत् पुराण १।३६४४ | प्रज्ञादेः ४।२।४४ प्रावणणश्छः ३।४।१ पूर्वत्रासिद्धम् ५।३।२७ प्रज्ञाश्रद्धार्चावृत्तिभ्यो णः४।१।२८ प्राक्तेर्वाऽसमः २।११८१ पूर्वपदात्वावगः ५।४।८७ प्रतिकण्ठललामार्थात् ३।३।१६१ प्राक्सितादटापि ५.४१४३ पूर्वम् ११३।६७ प्रतिजनादेः खञ् ३।३।२०३ प्रागद्रोरण ३।१।६८ पूर्वश्च ४।३६ प्रतिज्ञाने समः ।।४८ प्राग धोस्ते १२।१४६ पूर्वात् ४।१२० प्रतिपदमेति ठश्च ३३१६३ प्राग्याण ३।३।१२६ पूर्वादयो नव प्रतियत्ने कृतः श४/६० प्राग्वतष्ठा ३।४।६१ पूर्वान्यान्येतरेतरापरावरो ४११८७ प्रतियोगे कायास्तसिः ४।२।४६ | प्राचां कटादेः ३।२।११५ पूर्वापरप्रथमचरम- १४३३५३ प्रतिश्रवणे ५/३६६ प्राचां ग्रामाणाम् ५२।१६ पूर्वावरसदृशकलहनिपुण १।३।२८ प्रतेः ४।३।१०। प्राचां नगरे ५।२६ पूर्वावराधराणां पुरव- ४११०३ प्रतेरस ईपः ४।२८५ प्राचामिञोऽतौल्वलिभ्यः१४/१३२ पूर्वाहणापराहणाऽऽ मल-३।३५ प्रत्यन्ववात्सामलोम्नः ४।२१७१ | प्राणितालादेः ३।३।१०५ पूर्वे कर्तरि २।२।२४ प्रत्यभिवादेऽशूद्रस्त्र्यसूयके५।३।११ प्राणितूर्यसेनाङ्गानां द्वन्द्व ११४१७८ पूर्वोऽमि ४।३।६४ प्रत्यभ्यतिक्षिपः श२७७ प्राणिन्युप ३।४८६ पृथग्विनानानाभिर्वा १।४।४१ | प्रत्याश्रवः ।।५५ प्राण्यङ्गरथखलयवमाषवृध-३४५ पृथ्वादेर्वेमन् ३।४।११२ प्रथने वावशब्दे २।३।३१ प्राण्यङ्गादातो वाऽलः ४।१।२४ पृषोदरादीनि यथोपद-४।३।२१४ प्रथमचरमतयाल्पार्धकति-१।११४१ प्राण्योषधिवृक्षेभ्योऽवय३।३।१०३ पेषमि ४।३।१६६ प्रपूर्वस्य स्त्यः ४।३।१८ प्रात् ४।३।५८ १४।१३१ प्रभवति ३।३१५७ | प्रातर्निःशरेचप्लक्षान- ५/४/८६ पोटायुवतिस्तोक- शश६० प्रमाणासत्त्योः ।४।३६ | प्रादारम्भे ।२।३८ पोरदुङोऽपिपिरपि- २।१८५ प्रमाणे द्वयसड्दध्न- ३।४।१५८ । प्रादिः १।२।१२६ पैलादेः For Private And Personal Use Only
SR No.010016
Book TitleJainendra Mahavrutti
Original Sutra AuthorDevnandi Maharaj, Abhaynandi Maharaj
AuthorShambhunath Tripathi, Mahadev Chaturvedi
PublisherBharatiya Gyanpith
Publication Year1956
Total Pages568
LanguageSanskrit
ClassificationBook_Devnagari & Grammar
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy