SearchBrowseAboutContactDonate
Page Preview
Page 427
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir अ० ५ पा० २ सू० ५२-५४ ] महावृत्तिसहितम् ३६७ क्षत्रियका | क्षत्रियका । अर्थका । अर्थिका । चटकका । चटकिका | मूषिकका । मूधिकिका | यात इति किम् ? साङ्काश्ये भवा साङ्काशियका । अधोरिति किम् ? सुनयिका । सुशयिका । सुशोचिका । पाकिका | शोभनो नयोऽस्या सुनया । " केऽण:" [ ५/२/१२५ ] इति प्रादेशे कृते धोरन्तौ यकारक - कारावमू ताभ्यां परस्य न विकल्पः । यकादिति किम् ? अश्वी । अश्विका । वेति योगविभागः । सा च व्यवस्थितविभाषा । तेन "तारका ज्योतिषि" । तारिकान्या । "आशिषि" जीवतादिति जीवका । नन्दका । जीविका नन्दिकाऽन्यत्र । अनुकम्पिता देवदत्ता । के कृते “अनजादौ वा सुखम् ” [वा०] उक्तम् – “देवका" देवदत्तकान्यत्र । " वर्णका तन्तुविकारे" । वर्णिकान्या । "वर्तका शकुनौ प्राचाम्" | वर्तिकाऽन्यत्र । “श्रष्टका कर्मविशेषे" । अष्टिका तुलान्यत्र । अष्टौ परिमाणमस्या इति । सूतका । सूतिका । पुत्रका | पुत्रिका । वृन्दारका | वृन्दारिका । "क्षिपकादौ न भवत्येव" "क्षिप प्रेरणे " [ धा० ] । ध्रु स्थैर्य । क्षिपतीति क्षिपा, के क्षिपका । ध्रुवा, ध्रुवका । यका | सका । इत्येवमादिः क्षिपकादिः दक्षिणात्यिका । इहत्यिका इत्यादावित्वमेव । भाजाज्ञाद्वास्वानां न सेऽपि || ५|२२५२ || भस्त्रा एसा श्रजा ज्ञा द्वा स्वा इत्येतेषां नसे असेsपि प्रातः स्थाने यो प्रकारः तस्य वा इद् भवति । भस्त्राशब्दस्य " श्रनुक्तपुंस्कादाच्च" [५२५३] इतीमं विधिं वक्ष्यति । इह नसादन्यत्रापि प्रतिपादयिष्यते । अभत्रका | भस्त्रिका | अविद्यमाना त्रा अस्या इति प्रभा । कुत्सार्थं कः । एषका । एपिका । एतदः सर्वनाम्नोऽकभाविनि सौ "त्यदादेरः” [५|१|१६१] इत्यत्वम् । प्राकू सुपः टाप् । एवेति विकृतनिर्देशाद्यत्र पत्वं तत्र विकल्पः । एतिकास्तिष्ठन्ति इत्यत्र नित्यमित्यम् । अजका । अजिका । अनजका । अनजिका । नञ्से कृते कः । जानातीति ज्ञा । शका | शिका | अज्ञिका । द्वके । द्विके । स्वका । स्विका । स्वका । यस्विका । एषा द्वे नपूर्व अनुदाहरणे | सुन्तादापो विहितत्वात् । नसात् पूर्वम्पश्वाद्वा अकि कृते " त्यखे व्याश्रयम्” [१|१|६३] इति अन्तर्वर्तिनीं विभक्तमाश्रित्य सुचन्तादाविति न प्राप्तिरित्वस्य । अनेपका । श्रद्वके इति भवति । स्वशब्दस्य तु ज्ञातिधनाख्यायां सर्वनामसाविरहादग्नास्ति । अकि हि सति तस्य : प्राग्भावात्सुचन्तग्रहणेन ग्रहणम् । सुबन्तादास्यात् । ज्ञातिविवक्षायां तु न स्वा अस्त्रा कुत्सार्थे कः । स्वका । अविका । अपिग्रहणं किम् ? नसे अस इत्येवास्तु | अन्यस्मिन्नपि से क्वचिद्भावार्थम् । बहवो भवा त्या इति के बहुमत्रका | बहुभस्त्रिका | निर्भत्रका | निर्भस्त्रिका | श्रनुक्त स्कादाच्च ॥ २५३ ॥ श्रनुक्तपुंस्काद्विहितस्यातः स्थाने योऽकारस्तस्य श्राच्च भवति इच्च वा । नसे असेऽपीति वर्तते । खट्वाका । खट्विका । खट्वका । मालाका | मालिका | मालका । भत्रका | भस्त्रिका | भस्त्रका | खट्वादिशब्दा नित्यं स्त्रियामेव वर्तन्ते इत्यनुक्तपुस्काः । नञ्सेऽपि । श्रभ स्त्राका । भस्त्रिका | अभत्रका | अखट्वाका अविका । अखट्वका । परमखट्वाका । परमखटिवका । परमखट्का | बसेऽपि यदा कपि परतः “ वापः " [ ५२।१२७ ] इति प्रादेशस्तदानुक्तपुंस्काद्विहितस्वातः स्थाने कार इत्ययमेव विधिः । विद्यमाना खट्वाऽस्या अखट्वाका | अखविका । यदा न कप् तदा "स्त्रीगोनींचः” [ ८ ] इति प्रादेशादुक्तपुंस्कल्यम् । अखविका । प्रतिकान्ता खटवाम् तिखटूविका । ठस्येकः || ५|२|२४|| गोर्निमित्तभूतस्य ठस्य इक इत्ययमादेशो भवति । ठस्येति त्यस्य ग्रहणम् । अक्षैदांव्यति आक्षिकः । शालाकिकः । " प्राग्यादृण्” [३|३|१२६ ] दध्नि संस्कृतं दाधिकम् । अपूपानां समूह: नूपिकम् । “कणेष्टः " [ उ० सू०] कण्ठ इत्यादिषु " उणादयो बहुलम्” [ २/२/१६७ ] इति न भवति । For Private And Personal Use Only
SR No.010016
Book TitleJainendra Mahavrutti
Original Sutra AuthorDevnandi Maharaj, Abhaynandi Maharaj
AuthorShambhunath Tripathi, Mahadev Chaturvedi
PublisherBharatiya Gyanpith
Publication Year1956
Total Pages568
LanguageSanskrit
ClassificationBook_Devnagari & Grammar
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy