________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
[अ० ४ पा० १ सू० १६ - १८
महावृत्तिसहितम्
२४७
कालप्रयोजनाद्रोगस्य ||४|१|१६|| तदिति वर्तते खाविति च । तदिति वासमर्थान्मृदः कालप्रयोजनोपाधिकाद् रोगस्येति ताऽर्थे को भवति संज्ञायां गम्यमानायाम् । सततं कालोऽस्य सततकः । द्वितीयं कालोऽस्य द्वितीयको ज्वरः । तृतीयकः । चतुर्थकः । प्रयोजनाद् - विपपुष्पप्रयोजनमस्य विषपुष्पको ज्वरः । काशपुष्पकः । पर्वतकः । काळ निमित्ताद्रोगस्येति च वक्तव्ये प्रयोजनम्र हास्यैतत्प्रयोजनम् । फलेऽपि प्रयोजने यथा स्यात् । उष्ण कार्यमस्य उष्णकः । शीतको ज्वरः ।
शृङखलकौदरिक सस्यकांशकतन्त्रकब्राह्मण को ष्णिको ध्मक शीत काऽधिकाऽनुकाऽभिकाऽ भीकाऽनुपदि पार्श्वकाय शूलिका दाण्डाजिनिकोत्कश्श्रोत्रियसाक्षीन्द्रियक्षेत्रियाः || ४|१|१७ ॥ शृङ्खलक इत्येवमादयः शब्दा निपात्यन्ते । शृङखलशब्दाद् वासमर्थाद् बन्धनोपाधिकादस्येति ताइë को निपात्यते करभे । शृङ्खलं बन्धनमस्य गोरिति वाक्यमेव भवति । उदरशब्दादीसमर्थात् प्रति इत्यस्मिन्नर्थे ठ निपात्यते श्राथ ने गम्यमाने । श्राधून उदरे अविजिगीषुरुच्यते । उदरे प्रसित श्रौदरिकः । श्राद्यून इत्यर्थः । उक्तं च
" मिताशिनं षट् सुगुणा रुजन्ते ( भजन्ते ) धारोग्यमायुश्च वपुर्बलन्च । नाबिन्धास्य भवस्यपत्यं न चनमाद्य नमिति क्षिपन्ति ॥"
1
श्रन्यत्र उदरे प्रसित उदरकः । स्वाङ्गेषु प्रसित इति कः । सस्यशब्दाद् भासमर्थोत्परिजात इस्येतस्मिन्नर्थे कः । सस्येन परिजातः सस्यकः शालिः । सस्यको देशः । सस्यको वत्सः । वैगुण्यरहित इत्यर्थः । सस्यमिव सस्यम्, तेन परिजातः सस्यको मणिः । श्राका (क) शुद्ध इत्यर्थ: । ' "विग्रहे ( अंश) शब्दादप्लमर्थात् हरतीत्यरिमन कः । " अंशं हरति श्रंशको दायादः । " तन्त्रशब्दारकासमर्थादचिरापहृत इत्यस्मिन्नर्थे कः । तन्त्रादचिरापहृतः तन्त्रकः पटः । “ब्राह्मणक उष्णिक इत्येतौ शब्दौ खुविषये कस्यान्तौ निपात्येते ।” ब्राह्मणको देशः । यत्रायुधजीविनो ब्राह्मणास्तस्य देशस्येयं संज्ञा । उष्णाने । उष्णिका श्रपान्ना यवागूरुच्यते । "उष्णशीतशब्दाभ्यां क्रियाविशेषणाभ्यां वासमर्थाभ्यां करोतीत्यस्मिन्नर्थे कः ।" उष्णं करोतीति उष्णुकः । शीघ्रकारीत्यर्थः । शीतं करोति शीतकः । जड इत्यर्थः । "अधिकमित्यन्न अध्यारूढशब्दात्स्वार्थे के खं च निपात्यते ।" "श्लिषशीस्थास" [२|४|५७ ] इत्यादिना यदाऽध्यारूढशब्दः कर्त्तरि व्युत्पाद्यते तदाऽधिको द्रोणः खार्यामित्युदाहरणम् । यदा कर्मणि व्युत्पाद्यते तदा श्रधिका खारी द्रोणेनेत्युदाहरणम् । "अनुक श्रमिक अभी इत्येते शब्दाः कस्यान्ताः कमिता इत्यस्मिन्नर्थे निपात्यन्ते " । श्रनुकामयतेऽनुकः । श्रमिकामयतेऽभिकः । श्रभेर्वा दीत्वं निपात्यते । “अनुपदशब्दादन्वेटर इन्निपात्यते ।” पदस्य पश्चादनुपदम् । (प) श्चादर्थे इसो भावप्रधानः । श्रनुपदमन्वेष्टा अनुपदी गवाम् । “पार्श्वशब्दाद् भासमर्थादन्विच्छ्रतीत्यस्मिन्नर्थे कः ।" अनृजुरुपायः पार्श्व पार्श्वेनान्विच्छति पार्श्वकः । " अयः शूलदण्डाजिन शब्दाभ्यां भासम र्थाभ्यामन्विच्छतीत्यस्मिन्नर्थे ठ ।” तीक्ष्ण उपायोऽयः शूलम् श्रयः शूलेनान्विच्छति श्रयः शूलिकः । दण्डाजिनेनान्विच्छति दाण्ड जिनिकः । दम्भप्रधान इत्यर्थः । "उत्क उन्मनसि को निपात्यते ।” उत्कः प्रवासी । उत्कण्ठित इत्यर्थः । “छन्दः शब्दादिप्स मर्यादधीते इत्येतस्मिन्नर्थे घो निपात्यते प्रकृतेश्व श्रोत्रभावः । " छन्दोऽधीते श्रोत्रियः । मनोज्ञादिपाठा छान्दस इत्यपि भवति । " साक्षात् शब्दाद् द्रष्टरि इन् खुविषये । " साक्षाद्रष्टा साक्षी । दातृप्रतिग्रहीतृभ्यां योऽन्य उपद्रष्टा तस्येयं संज्ञा । " इन्द्रशब्दात्तासमर्थालिङ्ग इत्यस्मिन्नर्थे घः ।" इन्द्रस्य लिङ्गम् इन्द्रियम् । इन्द्र श्रात्मा । अथवा इन्द्रं कर्म । इन्द्रेण जुष्टं सृष्टं दृष्टं दत्तं वा इन्द्रियम् । तान्ताद् वः । “परक्षेत्रशब्दादी समर्थाच्चिकित्स्य इत्यस्मिन्नर्थे ण्यः परशब्दस्य व खम् ।" परक्षेत्रे चिकित्स्यः क्षेत्रियो व्याधिः । परक्षेत्रं जन्मान्तरशरीरमुच्यते ।
श्रद्धं भुक्त' ठोऽनेन ||४|१|१८|| तदिति वर्तते । श्राद्धशब्दाद् वासमर्थाद् भुक्लोपाधिकादनेनेति
For Private And Personal Use Only