SearchBrowseAboutContactDonate
Page Preview
Page 303
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir *० ३ पा० ४ सू० १६०-१६७] महावृत्तिसहितम् २४३ यत्तदेतेभ्यः परिमाणे वतुः ॥श४।१६०॥ तदस्येति वर्तते । यद् तद् एतद् एतेभ्यः परिमाणोपाधिभ्योऽस्येति ताऽर्थे वतुर्भवति । यत्परिमाणमस्य यावान् । तावान् । एतावान् । "आ सर्वनाम्नः" [१३।११७] इति दकारस्यात्वम् । प्रमाणे ग्रहणेऽनुवर्तमाने परिमाणग्रहणं किम् ? प्रमाणे द्वयसडादीनां बाधा मा भूत् । यद्वयसम् । प्रमाणपरिमाणयो दाद्वत्वं तदपि (पत्वन्तादपि ) द्वयसडादयः सिद्धाः। यावन्मात्रम् । इदमो वो घः ॥३।४।१६१॥ इदमित्येतस्मादुत्तरस्य वतोर्वकारस्य घकार श्रादेशो भवति । इदमेव ज्ञापकम् । इदमो वतुर्भवतीति | इदम्परिमाणमस्य इयान् । घस्य इयादेशः । "किमिदमोः की ।३।११६] इति इदमः ईशादेशः । “यस्य याञ्च" [११३६] इति खः । त्यमात्रमेवावशिष्टम् । तस्य व्यपदेशिवदभावात् मृत्संज्ञा "परस्यादेः [११] इत्येव सिद्धे व इति स्थानिनिर्देशः किमर्थः १ घस्य त्यान्तरत्वं मा भूत् । किमः ॥३।४।१६२॥ किम इत्येतसात्परस्य वतीर्वकारस्य षकार श्रादेशो भवति । अनेनैव वतोविधानम् । किम्परिमाणमस्य कियान् । सख्यापरिमाणे डतिश्च ॥३।४।१६३॥ किम इति वर्तते तदस्येति च । परिमितिः परिमाणमा सङ्ख्यायाः परिमाणं परिच्छित्तिः । सङ्ख्यापरिमाणे वर्तमानात् किमो वासमर्थादस्येति ताऽर्थे डती'त्ययं त्यो भवति वतुश्च । वतोर्वकारस्य च घकारादेशः। का संख्या एषां कतीमे पुरुषाः। द्वित्वैकत्वयोः सम्परिप्रश्नस्याभावात । बह्वन्तमेवोदाहरणम् । अथवा परिमीयतेऽनेनेति परिमाणम् , सङ्ख्यैव परिमाणं सङख्यापरिमाणमिति यसः। अस्मिन्पचे परिमाणग्रहणं सङ्ख्याविशेषणं किमर्थम् । तथाहि का संख्या एषाम. किम्परिमाणमेषामिति एक पवार्थः । एवं तर्हि यत्र सङख्याऽक्षेपविषया तत्र मा भूत् । केयमेषां संख्या पञ्चानामिति । परिमाणग्रहणेऽत्र वर्तमाने पुनः परिमाणग्रहणं विस्पष्टार्थम् । सख्याया अवयवे तयट् ॥३।४।१६४॥ तदस्येति वर्तते । तदिति वासमर्थायाः सङ्ख्यायाः अवयवोपाधिकाया अस्येति तार्थे तयड् भवति । सामर्थ्यादवयविनि तयड वेदितव्यः। पञ्च अवयवा यस्य पश्चतयो यमः । दशतयो धर्मः । सप्ततयी नयष्टतिः। उभाखम् ॥३।४।१६५|| उभशब्दादुत्तरस्य तयटः खं भवति । इदमेव ज्ञापकं भवत्युभशब्दात्तयटि । उभाववयवावस्य उभयो मणिः | उभये देवमनुष्याः। उभयशब्दः सर्वादिषु पठ्यते। द्वित्रिभ्यां वा ॥३।४।१६६।। द्वित्रिभ्यामुत्तरस्य तयटो वा खं भवति । "परस्यादेः" [ 04.1 इति तकारस्य खम् । द्वयम् , द्वितयम् । त्रयम् , त्रितयम् । द्वये, द्वयाः । खेपनेष्याः (त्रये । त्रया:) एकदेशविकृतस्यानन्यत्वात् "प्रथमचरम" [909001] इत्यादिना जसि वा सर्वनामसंज्ञा । तदस्मिन्नधिकमिति शदशान्ताः ॥३४।१६७। तदिति वासमर्थात्शद्दशान्तान्मृदोऽधिकोपाधिविशिष्टादस्मिन्नितीवर्थे डो भवति । इतिकरणस्ततश्चेद विवक्षा। सङ्ख्या इति वर्तते । त्रिंशदधिका अस्मिन शते त्रिंशं शतम । चत्वारिंशं शतम् । ननु शदिति त्यग्रहणे "त्यग्रहणे यस्मात्स तदादेग्रहणमित्यन्तप्रहणमनर्थकम् । एवं तन्तिग्रहणसामर्थ्यादेकत्रिंशदादीनामपि सङ्ख्याशब्दानां ग्रहणम् । एकत्रिंशदधिका अस्मिन् शते एकत्रिंशं शतम् । द्वात्रिंशम् । त्रयस्त्रिंशम् । दशार्थ वाऽन्तग्रहणम् । एकादश अधिका अस्मिन् शते एकादशं शतम् । एवं द्वादशम् , त्रयोदशम् । इह कस्मान्न भवति । एकादश माषा अधिका अस्मिन् कार्षापणशते इति १ यजातीयत्यार्थस्तजातीय एव प्रकृत्यर्थे सति 1.विरिति पूछ। For Private And Personal Use Only
SR No.010016
Book TitleJainendra Mahavrutti
Original Sutra AuthorDevnandi Maharaj, Abhaynandi Maharaj
AuthorShambhunath Tripathi, Mahadev Chaturvedi
PublisherBharatiya Gyanpith
Publication Year1956
Total Pages568
LanguageSanskrit
ClassificationBook_Devnagari & Grammar
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy