________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
२३८
जैनेन्द्र-व्याकरणम् [अ०३ पा०४ सू० १२.३४ किम् ? रोहणमित्युच्यमाने मुद्गानां रोहणः कुशूल इत्यत्रापि प्राप्नोति । प्रग्रहणे पुनः सति प्रकर्षेण रोहत्यसिन् प्ररोहणं केदारादि क्षेत्रमित्युक्तं भवति ।
ब्रीहिशाले.॥३॥४।१२८॥ नीहिशालिशब्दाभ्यां तासमर्थाभ्यां प्ररोहणेऽर्थे ढञ् भवति । खोऽपवादः । ब्रोहीणां प्ररोहणं क्षेत्रं हेयम् । शालेयम् ।
यवयवकषष्टिकाधः ॥३।४।१२६॥ यवादिभ्यतासमर्थेभ्यः प्ररोहणेऽर्थे खा भवति यश्च । उमाभङ्गयोरघान्यत्वेऽपि वचनाद्भवति । धान्यानि लोके प्रसिद्धानि मुद्गादीनि । “यवाश्च मे तिलाच' इत्यादी पठितानीत्यपरे । तिलानां प्ररोहणं तैलीनम , तिल्यम् । माषीणम् । माष्यम् । श्रीमीनम्, उम्यम् । भाङ्गीनम, भङ्गयम् । प्राणवीनम, अणव्यम् ।
सर्वचर्मणः कृतः खश्च ॥३।४।१३०॥ कृतशब्दः कर्मणि । तदपेक्षया तासमर्था प्रकृतिः। सर्वचर्मशब्दात् कृत इत्यस्मिन्नर्थे खो भवति खञ् च । सर्वचर्मणा कृतः सर्वचक्षणः, सार्वचर्मीणः । यद्येवं सर्वशब्दस्य कृत इति त्याथमपेक्षमाणस्य चर्मणा सह सो न प्राप्नोति । अतएव निपातनाद् भवति ।
यथामख सम्मुखत्य दर्शनः खः ॥३।४।१३१॥ दृश्यतेऽस्मिन्निति दर्शनो दर्पणादिः। यथामखसम्मुखशब्दाभ्यां तासमथोभ्यां दर्शन इत्यस्मिन्नर्थ खो भवति । मुखस्य सदृशोऽर्थो यथामखम् । प्रतएव निपातनात् "असादृश्ये' [ ॥३॥६] इति हसप्रतिषेधो न भवति । समं मुखमस्य प्रतिबिम्बस्य सम्मुखम् । समं वा मुखम्, सम्मुखम् । निपातनात्समशब्दान्तखम्। यथामुखं दर्शनः, यथामुखीनः । सम्मुखस्य दर्शनः सम्मुखीनः । कर्मणि ता।
पथ्यकर्मपत्रपात्रमाप्नोति सर्वाः ॥३।४।१३२॥ निर्देशात्समर्थविभक्त्युपादानम्। पथिन् अङ्ग कर्मन् पत्र पात्र इत्येवमन्तात् सर्वशब्दादेर्मूद इप्समर्थादाप्नोतीत्यस्मिन्नर्थे खो भवति । सर्वपथानाप्नोति सर्वपयीनमुदकम् । सान्तस्तग्रहणेन गृह्यते । सर्वाङ्गीणः परः । सर्वकर्मीणः पुरुषः । सर्वपत्रीणः सारथिः । सर्वपात्रीण अोदनः । सर्वादेरिति किम् १ पन्थानमाप्नोति ।
श्राप्रपदम ॥३॥४॥१३३॥ प्राप्रपदशब्दादाप्नोतीत्यस्मिन्नर्थे सो भवति । प्रवद्ध पट | पदस्योपरि गुल्फः, पदाग्रं वा । श्रा प्रपदादाप्रपदम् । “पर्यपाड्बहिरचयः कया" [ १०] इति इसः । क्रियाविशेषणमिदं वान्तम् । ततो वचनात्यः । श्राप्रपदमाप्नोति प्राप्रपदीनः कम्बलः।
सर्वानीनानुपदीनायानयोनागवीनाद्यश्वीनाः ॥३॥४।१३४॥ सर्वान्नोन, अनुपदीन, अयानयीन श्रावोन, अद्यश्वीन इत्येते शब्दा निपात्यन्ते। सर्वानशब्दादिबन्ताद् भक्षयतीत्यस्मिन्नर्थे खो निपास्यते । सर्वान्नानि भक्षयति सर्वान्नीनो मितुः। पदसदृशमनुपदम् , यथार्थे हसः। अनुपद शब्दाद् वान्तादपद्धेश्यस्मिन्नर्थ खः । अनुपदं बद्धा अनुपदीना उपानत् । पदप्रमाणेत्यर्थः। अयः प्रदक्षिणम्, अनयः प्रसव्यम् । प्रदक्षिणसप्रसव्यमागामिना यस्मिन् परैः पदानामसमावेशः सोऽयानयः । अयादप्रवृत्तोऽनया, अयानयः । मयूरध्यसकादित्वात् [ ॥३६६ ] सविधिः । अयानयशब्दादिचन्ताद् नेय इत्यस्मिन्नर्थे खः। भयानयं नेयः शारोऽयानयीनः। स्वस्यां दिशि फलकशिरोगत इत्यर्थः। गोरापृादागोः प्रतिदानारकर्म करोतीत्यस्मिन्नर्थ खः । श्रागवीनः कर्मकरः। यो गवां भूतः कर्म करोति या तस्य गोः प्रत्यर्पणास एवमुच्यते । अयश्वःशब्दादासन्ने विजनने खो निपात्यते। अद्य श्वो वा विजनिष्यते अद्यश्वीना गौः। अद्यश्वीना वडवा । केचिद् विजनन इति विशेषणं नेच्छन्ति । आसन्नमात्रे निपातयन्ति । अद्यश्वीनो वियोगः। अद्यश्वीनं मरणम्।
For Private And Personal Use Only