SearchBrowseAboutContactDonate
Page Preview
Page 277
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir १०३ पा० ३ सू० १८१-१६१] महावृत्तिसहितम् २१७ कर्माध्ययने वृत्तम् ॥३।३।१८।। तदस्येति वर्तते । तदिति वासमर्थादस्येति तार्थे ठण भवति यत्तद् वासमर्थ कर्भ चेद्वृत्तमध्ययनविषयं तद्भवति । एकमन्यदध्ययने कर्म वृत्तमस्य, ऐकान्यिकः। किम्पुनस्तदेकमन्यदध्ययने कर्म ? अपपाटः । एवं द्वैयन्यिकः । त्रैयन्यिकः । सर्वत्र हृदर्थे रसः । ततष्ठण । खबजादेष्टः ॥३॥३।१८२॥ बह्वच पदमादिर्यस्य तस्मान्मृदष्ठो भवति । ठणोऽपवादः । तदस्य कर्माध्ययने वृत्तमिति वर्तते । द्वादश अन्यानि अपपाठलक्षणानि अध्ययने कर्माणि दत्तान्यस्य, द्वादशान्यिकः। हितमस्मै भक्ष्यः (क्षाः ॥३।३।१८३॥ तदिति वर्तते । तदिति वासमदस्मै इत्येतदर्थे ठण् भवति यत्तद् वासमर्थ हितं भक्षाश्चेत्तद् भवन्ति । अप्पभक्षणं हितमस्मै, आपूपिकः । शाकुलिकः । इदमेव ज्ञापकं हितयोगेऽप् भवति । तद्दीयते नियुक्तम् ।।३।३।१८४॥ अस्मै इति वर्तते । तदिति वासमर्थादस्मै इत्यस्मिन्नर्थे ठण भवति यत्तद् वासमर्थ तच्चेद्दीयते । नियुक्त नियमेन युक्तं नियुक्तमित्थः। अग्रभोजनमस्मै दीयते नियुक्तम् , अाग्रभोजनिकः । श्रापृपिकः । श्राणाऽस्मै दीयते नियुक्तम् , भाणिकः । शाणो( को दनिकः । "मोदनशब्दाद् वक्तव्यः" [वा. ] श्रोदनिकः । श्रोदनिकी । भक्ताद् वाऽण ॥३॥३॥१८५॥ तदस्मै दीयते नियुक्तमिति वर्तते । भक्तशब्दान् वाऽण भवति । पक्षे ठण् भवति । भक्तमस्मै दीयते नियुक्तम्, भाक्तः । माक्तिकः । तत्र नियुक्तः ॥३।३।१८६॥ अधिकृतो नियुक्तः । तत्रेतीप्समर्थाद् नियुक्त इत्यस्मिन्नर्थे ठण भवति । शुल्कशालायां नियुक्तः, शोल्कशालिकः । श्राक्षपटलिकः । दौवारिकः । ठोऽगारान्तात् ॥३॥३१८७॥ तत्र नियुक्त इति वर्तते। अगारान्तान्मृदष्ठो भवति । ठणोऽ पवादः । भाण्डागारे नियुक्तः, भाण्डागारिकः । कोष्ठागारे नियुक्तः, कोष्ठागारिकः । अध्यायिन्यदेशकालात् ॥३३॥१८८॥ अध्येतुं शीलमस्येति, अध्यायी। ईप्समर्थाद्देशवाचिनोऽकालवाचिनश्च मृदोऽध्यायिन्यभिधेये ठण भवति । अध्यायिनीत्युक्तम्, तत्सम्बन्धात् अध्ययनस्य देशकालो पर्युदस्यते । अशुचावधीते, आशुचिकः । सान्ध्यावेलिकः । अानध्यायिकः । अदेशकालाविति किम् ? चैत्यालयेऽधीते । पूर्वाह्नऽधीते । कठिनान्तप्रस्तारसंस्थानेषु व्यवहरति ॥३॥३॥१८६॥ व्यवहरति, अनुतिष्ठति । तत्रेत्यनुवृत्तेनिर्देशाद् वासमथविभक्त्युपादानम् । कठिनशब्दान्तान्मृदः प्रस्तार-संस्थानशब्दाभ्यां च व्यवहरतीत्यस्मिन्नर्थ ठण भवति । वंशकठिने व्यवहरति, वांशकठिनिकः । पार्द्धकठिनिकः । प्रास्तारिकः । सांस्थानिकः। अन्तग्रहणं मध्ये कृतमपि केचिदुत्तरयोः सम्बध्नन्ति । निकटावसथे वसति ॥३।३।१६०॥ तत्रेति वर्तते । निकट-अवसथशब्दाभ्यामीसमर्थाभ्यां वसतीत्यस्मिन्नर्थे ठण् भवति । निकटमविदूरम् । निकटे वसति, नैकटिकः । श्रावसथिकः । तद् वहति रथयुगप्रसङगाद्यः ॥३३॥१६१॥ दम्यानां स्कन्धकाष्ठं प्रसङ्गः। तदितीप्समर्थेभ्यो स्थयुग-प्रसङ्गशब्देभ्यो वहतीत्यस्मिन्नर्थे यो भवति । य इत्ययं चाऽधिकार आपादपरिसमाप्तेर्वेदितव्यः । १. लक्ष्यानुरोधात् "मोदनशब्दाटुड् वक्तव्यः" इति प्रतिभाति । २८ For Private And Personal Use Only
SR No.010016
Book TitleJainendra Mahavrutti
Original Sutra AuthorDevnandi Maharaj, Abhaynandi Maharaj
AuthorShambhunath Tripathi, Mahadev Chaturvedi
PublisherBharatiya Gyanpith
Publication Year1956
Total Pages568
LanguageSanskrit
ClassificationBook_Devnagari & Grammar
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy