SearchBrowseAboutContactDonate
Page Preview
Page 270
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org २१० जैनेन्द्र-व्याकरणम् [अ० ३ पा० ३ सू० १११-१२२ तिलयवादखौ ||३|३|११२ ॥ तिलयवशब्दाभ्यामखुविषये नित्यं मयड भवति विकारावयवयोरर्थयोः । तिलानामवयवो विकारो वा, तिलमयम् । यवमयम् । श्रखाविति किम् ? तैलम् । यावकः । “कोऽवि या वादेः [४।२।१२] इति स्वार्थिकः कः । Acharya Shri Kailassagarsuri Gyanmandir गोव्रीहेः शकृत्पुरोडाशे ॥ ३|३|११३ ॥ गोत्रीहिशब्दाभ्यां यथासंख्यं शकृति पुरोडाशे च विकाtsभिधेये नित्यं मयड् भवति । गोमयं शकृत् । ब्रीहिमयः पुरोडाशः । शकृत्पुरोडाश इति किम् ? गव्यं पयः । ब्रैह श्रोदनः । I क्रीतवत्परिमाणात् ||३|३|११४ ॥ क्रीत इव परिमाणवाचिनः त्यविधिर्भवति विकारे । परिमीयतेऽनेनेति परिमाणं परिच्छेदहेतुः न तु रूढिपरिमाणमेव । तेन संख्यायाः प्रस्थादीनां च ग्रहणम् । क्रीतार्थे ये त्या यस्मात्परिमाणाद्विहिताः, ते विकारेऽप्यर्थे तस्मादेव परिमाणादतिदिश्यन्ते । यथा भवति "तेन क्रीतम्" [|४|३१] इत्यत्र । शतेन क्रीतः शतिकः, शत्यः । “शवादस्वार्थेऽसे ठयौ” [३७] १८] इति । सहस्रेण क्रीतं, साहस्रम् "शतमानविंशतिसहस्रवख नादण्" [३ | ४|२४ ] इति ठयायः । एवमिहापि शतस्य विकारः शत्यः, शतिकः, साहस्रः । यथा परिमाणात्क्रीतार्थे “मह” [ ३|४|१७] भवति । प्रस्थेन क्रोतः, प्रास्थिकः । क्रौडविकः । खार्या क्रीतः खारीकः । "खारी काकणीभ्यां कपू" [३|४|३०] इति कप् । एवं प्रस्थस्य विकार: प्रास्थिकः । कौडविकः । खारीकः । कोण्या ढम ||३|३|११५ ॥ कोश एणी इत्येताभ्यां ढञ भवति विकारावयवयोरर्थयोः । कोशाद्वस्त्रे प्रयोगः । कोशस्य विकारः, कौशेयं वस्त्रम् श्राच्छादनम् । मयट् नास्ति । योऽपवादः । एण्या विकारोऽवयवो वा, ऐणेयं मांसम् । ऐणेयं सक्थि । एणीति स्त्रीलिङ्गनिर्देशात्पुंस्यणेव भवति । ऐणं मृगम् ( मांसम् ) । भवति विकारावयवयोरर्थयोः । प्राणिलक्षणस्याऽणोऽ • वोमोर्णात् ||३|३|११७॥ उमा श्रतसी । उमाऊर्णाशब्दाभ्यां वा वुञ् भवति विकारावयवयोरर्थयोः । माया विकारोऽवयवो वा चौमकम् । पढ़ें अणमयो । श्रमम् । उमामयम् । ऊर्णाया विकारः, श्रकम् । पक्षे पूर्ववदण्मयौ । श्रौर्णम् । ऊर्णामयम् । उष्ट्राद्वुञ ||३|३|११६ ॥ उष्ट्रशब्दाद्वुञ पवादः । उष्ट्रस्य विकारोऽवयवो वा श्रौष्टकम् । गोपयोः ||३|३|११८ ॥ गो पयस् इत्येताभ्यां य इत्ययं त्यो भवति विकारावयवयोरर्थयोः । गोर्विsimsarat वा गव्यम् । पयसो विकारः पयस्यम् । द्रोः ||३|३|११६ ॥ द्रोः शब्दाद्यो भवति विकारावयवयोः । अण्मयटोरपवादः । द्रव्यम् "प्राग्दो!" [३।११६८ ] इत्यधिकार इत ऊर्ध्वं न प्रवर्त्तते । माने वयः || ३ | ३ | १२० || द्रु शब्दान्माने विकारविशेषे वय इत्ययं त्यो भवति । पूर्वस्य यस्यापवादः । मानम् । उपफले || ३ | ३|१२१|| फलमवयवविशेषो यथा पत्रम् । श्रवयवविशेषे फल उत्पन्नस्य त्यस्योब्भवति । आमलक्या श्रवयवः फलम्, आमलकम् । मयट उपू । कुवल्या अवयवः फलम् कुवलम् । वदरम् | अरामयटोऽप् । सर्वत्र “हृदुप्युप्’' [१|१|३] इति स्त्रीत्यस्योप् । लक्षादिभ्योऽण् || ३ | ३ |१२२|| लक्ष इत्येवमादिभ्योऽय् भवति फलेऽवयवे विवक्षिते । प्रस्याऽ वयवः फलं प्लाक्षम् । श्रण्मयौ प्राप्तौ तयोश्च पूर्वेणोप्प्राप्तः, तदपवादोऽयम् । न्यग्रोधस्याऽवयवः फलम् For Private And Personal Use Only
SR No.010016
Book TitleJainendra Mahavrutti
Original Sutra AuthorDevnandi Maharaj, Abhaynandi Maharaj
AuthorShambhunath Tripathi, Mahadev Chaturvedi
PublisherBharatiya Gyanpith
Publication Year1956
Total Pages568
LanguageSanskrit
ClassificationBook_Devnagari & Grammar
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy