________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
० ३ पा० ३ सू० २३-३१]
महावृत्तिसहितम्
कलाप्यवस्थयवसाद वुन् ॥३३॥२३॥ कालाद देयमृण इति च वर्तते । कलापिन् अश्वत्थ यववुस इत्येतेभ्य ईपसमर्थेभ्यो वुज भवति देयमृणमित्येतस्मिन्नथें । ठोऽपवादः । यस्मिन्काले मयूरा इतवो वा कलापिनो भवन्ति स कालः तत्साहचर्याकलापी । यस्सिन्नश्वत्थानां फलं सोऽश्वत्थः । यस्मिन्यववुस भवति, स: यववुसम् (सः)। कलापिनि काले देयमृणम्, कलापकम् । अश्वत्थकम् । यववुसकम् ।
ग्रीष्मावरसमाद वुम ॥३॥३२४॥ ग्रीष्म अवरसम इत्येताभ्यां बुआ भवति । तत्र देयमणमिति वर्तते । ग्रीष्मे देयमृणम् ; श्रेष्मकम् | ऋत्वणोऽपवादः । श्रावरसमकम् । ठोऽपवादः । अवरसमा, अवरसमम् । “तिष्ठद्ग्वादि" [२५] इति हस इत्येके ।
संवत्सराऽप्रहायणीभ्यां ठप च ॥३॥३२॥ संवत्सर-आग्रहायणीशब्दाम्यां ठन भवति वुञ् च । तत्र देयमृणमिति वर्तते । संवत्सरे देयमृणं सांवत्सरिकम् । सांवत्सरकम् । श्राग्रहायणिकम् । अाग्रहायणकम् | वेति वक्तव्ये ठग्रहणं सन्ध्यादिषु "संवत्सरात्फलपर्वणोः" [ग० सू० ३।२।१०] इत्यस्याणो बाधनार्थम् ।
रौति मृगः ॥३।३।२६॥ तत्रेति वर्तते कालादिति च । कालविशेषवाचिन ईपसमर्थाद् सैति मृग इत्येतस्मिन्नर्थे यथाविहितं त्यो भवति । निशायां रौति मृगः, नैशिकः । नैशः । प्रादोषिकः । प्रादोषः । "निशाप्रदोषाभ्याम्' [३।२।१३४] इति ठाणौ। मृग इति किम् ? निशायां रौति उलूकः ।
तदस्य सोढम् ॥३॥३॥२७॥ सोढमभ्यस्तम् । कालादिति वर्तमानमर्थाद् वान्तं सम्पद्यते । तदिति वासमर्थात्कालविशेषवाचिनो मृदोऽस्येति तार्थे यथाविहितं त्यो भवति । यत्तद्वासमर्थ सोढं चेत्तद् भवति । निशा सोढाऽस्य, नैशिकः । नैशः । प्रादोषिकः । प्रादोषः। साहचर्यान्निशादिशब्देनाध्ययनमढेष्टम् ।
तत्र भवः ॥३॥३॥२८॥ लब्धात्मलाभ उपलभ्यमानो भवः । तत्रेतीप्समर्थाद् भव इत्येतस्मिन्नर्थे यथाविहितं त्यो भवति । सौनः । राष्ट्रियः । अनुवर्तते तत्रग्रहणं कालसम्बन्धम् ( सम्बद्धम् ), पुनस्तत्रग्रहणं कालनिवृत्त्यर्थम् । इह प्रायभवग्रहणं च कर्त्तव्यम् । अनित्यभवः प्रायभवः । सुध्ने प्रायभवाः स्रोप्नो मनुष्यः । नियतो भवस्तत्र भवः । यथा स्रौनः प्राकारः । न कर्त्तव्यम् । तत्र भव इति प्रकृत्य "जिह्वामूला. गुलेः" [१॥३।३८] छो विधीयते । स यथैव तस्मिन्दृष्टापचारे अङ्गलीयमित्यादौ भवति, एवं प्रायभवेऽपि भविष्यति ।
दिगादेयः ॥३॥३॥२६॥ दिश इत्येवमादिभ्यो यो भवति । तत्र भव इति वर्त्तते । अणवस्य चायमपवादः । दिशि भवो दिश्यः । दिश् । वर्ग । पूग । गण। पक्ष । वाप' । मित्र । मेघा । अन्तर । पथिन् । रहस् । अलीक । उखा । साक्षिन् । श्रादि । अन्त । मुखबघनग्रहणमदेहानार्थम् । सेनामुखम् । सेनाजघनमिति । मेघ । यूथ | "उदकात्संज्ञायाम्" [ग. सू.] उदक्या स्त्री । श्रौदकोऽन्यः । न्याय | वंश | अनुवंश । वेश । आकाश ।
देहानात् ॥३॥३॥३०॥ अङ्गमवयवः । देहाङ्गवाचिनो यो भवति तत्र भव इत्यस्मिन् विषये । श्रणोऽपवादः । तस्य तु परखादेव बाधकः। दन्तेषु भवः, दन्त्यः । ओष्ठ्यम् । मुख्यम् । तालव्यम् । इह तदन्तविधिर्वक्तव्यः । कण्ठतालव्यम् । दन्तोष्ठ्यम् ।
रतिकुक्षिकलसिवस्त्यनहेन ॥३॥३॥३१॥ इत्यादिभ्यो दम् भवति । तत्र भव इति वर्तते । हतो भवं दातेयम् । अणोऽपवादः। देहाङ्गत्वे यस्यापवादः । कलस्यां भवम् कालसेयम् । श्रणोऽपवादः।
१.चाप म.।
For Private And Personal Use Only