SearchBrowseAboutContactDonate
Page Preview
Page 249
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir श्र० ३ पा० २ सू० ६६-१०३ | महावृत्तिसहितम् १८६ दोः प्राचाम् ॥३।२।९६॥ उद्देश (ोदेशे)इति वर्तते । उवर्णान्ताद्दोः प्राग्देशवाचिनष्ठञ् भवति शेषे । दोरदोश्च पूर्वेण सिद्धे नियमार्थमेतत् । दोरेव प्राचां नाप्यदोः । आढकजम्बुकः । नापितवास्तुकः । दोरिति किम् ? मल्लवास्तु माल्लवास्तवः । कन्यायाः ॥३२॥९७॥ कन्याशब्दाञ् भवति शेषे । कन्था प्रावरणम्, उपचागद् देशोऽपि । कान्थिको गौः। वर्णी वुज ॥३२६८॥ वौँ या कन्या तस्या बुञ् भवति शेषे | वर्णन म नदः, तस्य अदूरभवो जनपदो वणुः, तद्विषये या कन्थेत्यर्थः । कान्थको गौः । कान्यकोऽश्वः । धन्वयोङः ॥३।२।६६॥ दोरिति देश इति च वर्तते । बन्ध (धन्व )वाचिनो यकारोङश्च देशवाचिनो दोषु भवति शेपे । प्राचामिति निवृत्तम् । पारेबन्ध धन्व नि जातः, पारेवन्ध( धन्य कः । श्रापारेबन्ध धन्व)कः । पारावतकः । योङः । साङ्कास्यकः । काम्पिल्यकः । ठठिाभ्यां योङो वुज परत्वात् । वाहीकग्रामे। दासरूप्ये जातः, दासरूप्यकः। “श्रादेशे” [३।२।१५] ठञः परत्वाद्योडो वुञ भवति । आनौतमायौ जातः, याबीतमायवकः । प्रस्थपुरवहान्तात् ॥२।१००॥ दोरिति देश इति च वत्तते । प्रस्थ पुर वह इत्येवमन्ताद्देशवाचिनो दोषुञ् भवति । छस्यापवादः । दोरित्यधिकारात्तदन्तत्वे लब्धे अन्तग्रहणमनर्थकमिति चेत् ; असत्यन्तग्रहणे तदर्थवाचि दुसंज्ञ' गृह्येत । यथा पूर्वसूत्रे बन्धा (धन्वा ) थवाचि दुसंशं गृहीतम् । मालाप्रस्थे जातः । मालाप्रस्थकः । सौ (शौ) णाप्रस्थकः । शान्तिप्रस्थकः । नान्दीपुरकः । कान्धीपुरकः । पैलुवहकः । फाल्गुनीवहकः । पुरान्ताद् "रोडीतो: प्राचाम्।' [३।२।१०१] इति सिद्धेऽप्यप्रागर्थं वचनम् । प्रस्थायन्तात् ठजिनठाभ्यां परत्वेन बुझ् । पानप्रस्थकः । कौत्कुकीवहकः । एतेभ्यो वाहीकग्रामत्वात् ठठिौ प्राप्तौ। रोडीतोः प्राचाम् ॥३।२।१०१॥ दोरिति देश इति च वर्त्तते । प्राग्ग्रहणं देशविशेषणम् । रेफोङ इकारान्ताच्च दोः प्रागदेशवाचिनो वुञ भवति शेषे । छापवादः । पाटलिपुत्रकः । ऐकचक्रकः । ईतः खल्वपि । काकन्दी, काकन्दकः । माकन्दी, माकन्दकः । प्राचामिति किम् ? दात्तामित्रीयः । तपरकरणमसन्देहार्थम् । ' राष्ट्रावध्योः ॥३।२।१०२॥ दौरिति देश इति च वर्तते । देशविशेषणं राष्ट्राऽवधी । राष्ट्रवाचिनस्तदवधिवाचिनश्च दोर्बुज. भवति शेपे । छापवादः। श्राभिसारे जातः, श्राभिसारकः । राष्ट्रावधेः, श्रौषमकः । श्यामायनकः। अवधिग्रहणेनापि राष्ट्रं गृह्यते । किमर्थ तयु पादानम् १ बाधकबाधनार्थम् । “गरोद्यो:" [३।२।१०४] राष्ट्रावधेः परमण्छं बाधित्वा बुझेव भवत्युत्तरसूत्रेण । त्रैगर्तकः । इदं च प्रयोजनम्-मौञ्जिर्नाम वाहीकानामवधिग्रामः, तत्र भवो मौजीयः । ग्रामे अवधौ वुज न भवति । बहुत्वेऽदोरपि ॥३२॥१०॥ राष्ट्रावध्योरिति वर्तते । बहुत्वविषयान्मृदः अदोरपि दोरपि राष्ट्रवाचिनस्तदवधिवाचिनश्च बुञ् भवति शेषे । अण्छयोरपवादः। श्रदो राष्ट्रात्-अङ्गेषु जातः श्राङ्गकः । वाङ्गकः । श्रदो राष्ट्रावधेः । अजकुन्देषु जातः, आजकुन्दकः । दो राष्ट्रात्, दार्वेषु जातः, दार्वकः । काम्बधकः । दो राष्ट्रावधेः । कालअरेषु जातः, कालञ्जरकः । वैकुलिशेषु जातः, वैकुलिशकः । जळुषु जातः, जाह्नवकः। बहुत्वग्रहणं किम् ? जनपदैकदेशबहुत्वेन विवक्षिते बुञ् मा भूत् वर्तनीषु भव इति । दोः पूर्वेणैव सिद्ध अपिग्रहणं किमर्थम् ? उत्तरत्र द्वयोरनुवर्तनार्थम् वाधावाधि'ज्ञा (न्या)येत न)तक्रदानेनैव दधिदानस्य, तस्मादपीत्युक्तम् "मोष्ठजः" [३।२।१६] परत्वात् राष्ट्र लक्षणो वुञ् । जब षु जातः, जाह्नवकः । 1. क्षान्जिप्रस्थकः श्रा, पू० । २. कौकुजीवहकः पू० । कोक्रुजीवहकः अ.। कौस्कुजीवहकः ब० ।३. तर्हि पृथगुपादानम् अ०, ब०, पूछ। ४ धे। अजादे (ढे) षु जातः, प्राजमोद (ढ) कः पू० । .५ विज्ञायेत ब.। For Private And Personal Use Only
SR No.010016
Book TitleJainendra Mahavrutti
Original Sutra AuthorDevnandi Maharaj, Abhaynandi Maharaj
AuthorShambhunath Tripathi, Mahadev Chaturvedi
PublisherBharatiya Gyanpith
Publication Year1956
Total Pages568
LanguageSanskrit
ClassificationBook_Devnagari & Grammar
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy