SearchBrowseAboutContactDonate
Page Preview
Page 160
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir १०० जैनेन्द्र-व्याकरणम् [अ० २ पा० । सू० ३०४-११० अमावस्या । अमावास्या। अमाशब्दे सहार्थे वाचि वसेरधिकरणेऽर्थे एयो विभाषया उङः प्रादेशश्च निपात्यते । प्रदेशेषु एकदेशविकृतस्य ग्रहणार्थम् । पाय्यसानाय्यनिकाय्यधाय्याऽऽनाय्यप्रणाय्या मानहविर्निवाससामिधेन्यनित्याऽसम्मतिषु ॥२॥११०४॥ पाय्य सान्नाय्य निकाय्य धाय्य श्रानाय्य प्रणाय्य इत्येते शब्दा निपात्यन्ते यथासंख्यं मान हविर्निवास सामिधेनी अनित्य असम्मति इत्येतेष्वर्थेषु । मीयतेऽनेनेति पाय्यं मानम् । माङः करणे एयः। आदिपत्वञ्च निपात्यते । मानमन्यत् । सन्नीयते इति सान्नाय्यं हविः। सम्पूर्वनियतेः एयः श्रआयादेशो गेदर्दीत्वं च निपात्यते । सन्नेयमन्यत् । निचीयते इति निकाय्यो निवासश्चेत् । निपूर्वाचित्रः एयावादेशावादिकत्वं च निपात्यते । निचेयमन्यत् । धोयते इति धाय्या सामिधेनी। दधातेयो निपात्यते। विशिष्टा ऋचः सामिधेन्यः । तत्र रूढिवशात्काचिदेवोच्यते । धेयमन्यत् । अानाय्य इति नयतेरापूर्वीएण्यायादेशौ निपात्यावनित्येऽर्थे । पानाथ्यो दक्षिणाग्निः । रूढिरेषा दक्षिणाग्निविशेषस्य । पानेयोऽन्यः । अविद्यमानसम्मतिरसम्मतिः प्रपूर्वानयतेयायादेशौ निपात्यो । प्रणाय्यश्चौरः । प्रणेयोऽन्यः । कुण्डपाय्यसंचाय्यपरिचाय्योपचाय्यचित्याग्निचित्याः ॥२२१०॥ कुण्डपाय्य सञ्चाय्य परिचाय्य उपचाय्य चित्य अग्निचित्या इत्येतानि शब्दरूपाणि निपात्यन्ते । कुण्डेन पीयतेऽस्मिन्सोम इति कुण्डपाय्यः क्रतुः । कुण्डशब्द भान्ते एयोऽधिकरणे निपात्यते । कुण्डपानमन्यत् । सञ्चीयते इति सञ्चाय्यः क्रतुः । सञ्चेयमन्यत् (परिचाय्योपचाय्यौ निपात्येते अग्नावभिधेये । परिचेय उपचेय इत्यन्यत् । चित्याग्निचित्याशब्दौ निपात्येते अग्नावभिधेये । चीयतेऽसौ चित्योऽग्निः । अग्निचयनमग्निचित्या । ) अन्त्ये स्त्रीलिङ्गे भावे क्यग्निपात्यः। ण्वुतची ॥२।१।१०६॥ गवु तृच इत्येतो त्यौ भवतः । कारकः । कर्ता । भोजकः । भोक्ता । नन्दिग्रहिपचिभ्यो ल्युणिन्यचः ॥२।१।१०७॥ नन्द्यादिभ्यो ग्रहादिभ्यः पचादिभ्यश्च यथासंख्य ल्यु गिन् श्रच् इत्येते त्या भवन्ति । नन्दयतीति नन्दनः । लकारः “युवोरनाको' [शा१]इति सामान्यग्रहणाविधातार्थः। नन्दिवाशिमदिनर्दिभूषिसाधिशोभिवद्धिभ्यो एयन्तेभ्यः संज्ञायां सहितपिदमिज्वलिरुचिबल्पिदृपिरसिसन्दिसङ्कर्षिभ्यः संज्ञायामण्यन्तेभ्यः। जनार्दनः। मधुसूदनः । लवण इति निपातनाएणलम् । विभीषणः । पवनः । वित्तनाशनः । कुलदमन एतावणोऽपवादौ इति नन्यादिः । ग्रह उत्सह उद्दास स्था उद्भास मंत्र संमद निरक्षी निश्रावी निवापी निवेशी एतेभ्यः निपूर्वेभ्यः । अयाची अव्याहारी असंव्याहारी अवादी अवाजी श्रवासी एतेभ्यः प्रतिषिद्धभ्यः । अचामचित्तकर्तृकाणां प्रतिषिद्धानामिति वर्तते । अकारी अहारी अविनायी विशयी विषयीशब्दो देशे निपतनात् अद्रिभावी प्रविभावी भूते भवतः। अपराधी उपरोधी परिभवी परिभावी इति ग्रहादिः । पच पठ वप वद चल पत तथा चरिचलिपतिवदीनामच्याक्चस्येति वक्ष्यते । नदट प्लवट तरट् चरट् चारट् चेलट् गा हट् देवट टित्करणं स्त्रियां यर्थम् । जर मर घर सेच मेष कोष दर्भ सर्प नर्त प्रण डर । अर्णि विषयेऽपि । श्वपच चक्रधर । पचादिराकृतिगणः। शाकृतीगुङः कः ॥२।१।१०८॥ ज्ञा कृ प्री इत्येतेभ्यः इगुश्च धोः को भवति । जानातीति ज्ञः। श्राकारान्तलक्षणो णः प्राप्तः । इह अर्थ जानातीति अर्थज्ञः परत्वादातः के सति नित्यः सविधिः । उत्किरतीति उत्किरः। विकिरः । प्रोणातीति प्रियः । इगुङः । विक्षिपः। विबुधः । विनृतः । इह काष्ठभेदः इति परत्वादा। अातो गौ ॥२॥२१०६॥ आकारान्ताद्धोः को भवति गौ वाचि। णापवादोऽयम् । प्रस्थः । सुग्लः। इह वडवासन्दाय इति परत्वादण् । पाघ्रामाधेदृशःशः॥२२११०॥ गाविति वर्तते । पादिभ्यः शो भवति । पा इति साहचर्यादलाक्षणिकत्वाच्च पिबतेहगाम् । उत्पित्रः । विपित्र: उज्जितः । विजियः। संज्ञायां तु “व्याघ्ररुपमेयेऽतयोगे" १.इस्यन्यन्नम.,ब.स.। २. विषयेऽपि अ०.स. For Private And Personal Use Only
SR No.010016
Book TitleJainendra Mahavrutti
Original Sutra AuthorDevnandi Maharaj, Abhaynandi Maharaj
AuthorShambhunath Tripathi, Mahadev Chaturvedi
PublisherBharatiya Gyanpith
Publication Year1956
Total Pages568
LanguageSanskrit
ClassificationBook_Devnagari & Grammar
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy