SearchBrowseAboutContactDonate
Page Preview
Page 77
Loading...
Download File
Download File
Page Text
________________ Mosador momummomama जैनेन्द्रव्याकरणम् । प्रत्याश्रुवः ॥ ५४ ॥ नेति वर्तते । प्रति आङ इत्येवम्पूर्वात् शृणोतेः सन्नन्ताहो न भवति । प्रतिशुश्रूषति । आशुश्रूषति शास्त्रम् । श्रुस्मृर्देशः सन इति प्राप्तस्यानेन प्रतिषेधः । सनिर्देशः समर्थार्थः । सामर्थ्यच्च धार्गिना । तेनेह न प्रतिषेधः । देवदत्तं प्रतिशुश्रूषते ।। सदेगात् ॥ ५५॥ नेति निवृत्तमसम्भवात् । गनिमित्तभूतः सदिरूपचाराद्गः । सदेविषयादो भवति । शीयते । शीयेते । शीयन्ते । पाघ्रादिना शीयादेशः । गादिति किम् । शत्स्यति । अशत्स्यत् । शिशत्सति ॥ मृङो लुङ्लिङोश्च ॥ ५६ ॥ म्रियतेलु लिङोर्गपराच दो भवति । अमृत । मृषी । आशिषि लिङ्। उरिति सिलिङो किम् । गपरात् खल्वपि । नियते । नियस्व । रिङ् यलिङश इति रिादेशः । ङित्वादेव दे सिडे नियमार्थमिदमन्यत्र दो न भवति । मरिष्यति । अमरिष्यत् । ममार ॥ सनः पूर्ववत् ॥ ५५ ॥ पूर्वेण तुल्यं वर्तत इति पूर्ववत् । पूर्वञ्च प्रत्यासत्तः सनः । पूर्वी यो धुस्तद्वत्सन्नन्तादो भवति । येभ्यो धुभ्यो येन विशेषणेन दो विहितस्तेभ्यः सन्नधिकेभ्योऽपि दो भवतीत्यर्थः । यथा अनुदात्तेतो द इति । शेते। आस्ते । एवं सन्नन्तादपि शिशयिषते । आसिसिषते । गिविशेषऐन निविशा निविशते। निविविक्षते । अर्थविशेषणेन
SR No.010015
Book TitleJainendra Vyakaranam
Original Sutra AuthorDevnandi Maharaj, Abhaynandi Maharaj
Author
PublisherDevnandiji Maharaj Abhaynandiji Maharaj
Publication Year
Total Pages463
LanguageSanskrit
ClassificationBook_Devnagari & Grammar
File Size135 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy