SearchBrowseAboutContactDonate
Page Preview
Page 75
Loading...
Download File
Download File
Page Text
________________ जैनेन्द्रव्याकरणम् । ७१ वदन्ति शकुनयः । समुक्तावित्येव । सम्प्रवदन्ति वादिनः क्रमेण ॥ ग्रो वात् ॥ ४६ ॥ अवपूर्वाद्विरतेह भवति । अवगिरते । श्रवगिरते । अवगिरन्ते । गृणातेरवपूर्वस्य प्रयोगो नास्ति । अवादिति किम् । गिरति । निगिरति ॥ प्रतिज्ञाने समः ॥ ४१ ॥ प्रतिज्ञानमभ्युपगमः । प्रतिज्ञानेऽर्थे सम्पूर्वाद्विरतेर्दो भवति । अनेकान्तात्मकं वस्तु सङ्गिरते । शतं सङ्गिरन्ते । प्रतिज्ञान इति किम् । सङ्गिरति ॥ उच्च। ऽधेः ।। ४८ ॥ उत्पूर्वाचरतेरर्दो भवति । गुरुवचनमुच्चरते । उक्रम्य चरनीत्यर्थः । अधेरिति किम् । धूम उच्चरति । उदूर्ध्व गच्छतीत्यर्थः ॥ समो भया ॥ ४६ ॥ सम्पूर्वाच्चरतेर्भा तेन योगे दो भवति । रथेन सञ्चरते । अश्वेन सञ्चरते । भान्ते प्रयुक्ते दो भवति न तु गम्यमाने । भायुक्तादिति किम् । त्रींल्लोकान् सञ्चरति जिनधर्मः । अत्र स्वात्मनेति करणं गम्यमानम् ॥ दातश्च सा चेदवर्थे ऽशिष्टव्यवहारे इति वक्तव्यम् ॥ * ॥ सम्पूवाणेो भायोगे देो भवति सा चेदवर्थे भा । इदमेव ज्ञापकमशिष्टव्यवहारे भाऽपि भवतीति 1 दास्या सम्प्रयच्छते || वृषल्या सम्प्रयच्छते कामुकः । सम इति सम्बन्धे ता तेन प्रशब्देन व्यवधानं न भवति । अबथ
SR No.010015
Book TitleJainendra Vyakaranam
Original Sutra AuthorDevnandi Maharaj, Abhaynandi Maharaj
Author
PublisherDevnandiji Maharaj Abhaynandiji Maharaj
Publication Year
Total Pages463
LanguageSanskrit
ClassificationBook_Devnagari & Grammar
File Size135 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy