SearchBrowseAboutContactDonate
Page Preview
Page 59
Loading...
Download File
Download File
Page Text
________________ जैनेन्द्रव्याकरणम् । गाव इमाः । अजा इमाः। ग्राम्यग्रहणं किम् । श्रारण्यानां मा भृत् । हरव इमे । पृषत इमे । पशुग्रहणं किम् । ब्राह्मणा इमे । सधेष्विति किम् । एतौ गावी चरतः। अतरुणेष्विति किम् । वत्सा इमे । वर्करा इमे । कथं नेदं वक्तव्यं लिङ्ग मशिष्यं लोकाश्रयत्वाल्लिङ्गस्येति । अन्यथा अश्वा इमे इत्येवमादिषु एकशेषेषु अनिष्टं स्त्रीलिङ्गं प्रसज्येत ॥॥ इत्यभयनन्दिमुनिविरचितायां जैनेन्द्रव्याकरणमहा वृत्तौ प्रथमस्याध्यायस्य प्रथमः पादः समाप्तः ॥ SEEMASALAB BRAN MROMARUDHAREREOutOMDARA Nep
SR No.010015
Book TitleJainendra Vyakaranam
Original Sutra AuthorDevnandi Maharaj, Abhaynandi Maharaj
Author
PublisherDevnandiji Maharaj Abhaynandiji Maharaj
Publication Year
Total Pages463
LanguageSanskrit
ClassificationBook_Devnagari & Grammar
File Size135 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy