SearchBrowseAboutContactDonate
Page Preview
Page 5
Loading...
Download File
Download File
Page Text
________________ ओं नमः परमात्मने Bill No lalirediend जैनेन्द्रव्याकरणम् । देवनन्दिमुनिकृतम्। अभयनन्दिमुनिकतमहावृत्तिसहितम् । देवदेवं जिनं नत्वा सर्वसत्त्वाभयप्रदम् । शब्दशास्त्रस्य सूत्राणां महावृत्तिर्विरच्यते ॥ १॥ यच्छन्दलक्षणमसुव्रजपारमन्यै रव्यक्तमुक्तमभिधानविधौ दरिद्रैः। तत्सर्वलोकहृदयप्रियचारुशक्यै व्यक्तीकरोत्यभयनन्दिमुनिः समस्तम् ॥ २॥ शिराचारपरिपालनार्थमादाविपृदेवतानमस्कारलक्षणं मङ्गलमिदमाहाचार्यः॥ लक्ष्मीरात्यन्तिको यस्य निरवद्यावभासते। देवनन्दितपूजेशे नमस्तस्मै स्वयम्भुवे ॥ १॥ लक्ष्मीः श्री सैव विशिष्यते ऽन्तमतिक्रान्तः कालोऽत्यन्तः तत्र भवा प्रात्यन्तिकी अविनवरी आत्मस्वभावाधीना केवलज्ञानादिविभूतिरित्यर्थः । अवद्यात् गयानिष्क्रान्तानिरवद्या निर्दोषा अवभासते शोभते यस्य भगवतः यस्येति सर्वनामपदस्य सामान्यवाचित्वेऽपि अन्य -
SR No.010015
Book TitleJainendra Vyakaranam
Original Sutra AuthorDevnandi Maharaj, Abhaynandi Maharaj
Author
PublisherDevnandiji Maharaj Abhaynandiji Maharaj
Publication Year
Total Pages463
LanguageSanskrit
ClassificationBook_Devnagari & Grammar
File Size135 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy