SearchBrowseAboutContactDonate
Page Preview
Page 462
Loading...
Download File
Download File
Page Text
________________ महावृहिडिवम् । कर्मणि निर्वृत्तशब्दो व्युत्पाद्यते तदा तेनेति कर्तरि करणे वा भा यदात्यकर्मकविवक्षया कर्तरि निवृत्तशब्दः तदा हेतौ भा । तस्य निवासादूरभवौ ॥ ५८ ॥ देश खादिति वर्तते तस्येति तानर्थात् निवास अदूरभवइत्येतयोरर्थयोर्यथा विहितं त्यो भवति देशनानि गम्यमाने निवसत्यस्मिन्नति निवासः काल इत्यधिकरणे घञ् । भवतीति भवः पचाद्यच् अदूरे भवः निपातनात्सविधि । वसतेर्निवासः वासातम् ओषुष्टम् । शलाकापानिवास. शालाकम् । वाराणस्या अदूरभवा वाराणसी । विदिशाया अदूरावं वैदिशम् । ब्रोहीमत्या अदूरभव ब्रहितं नगरम् । बुझ्छण्कंठेल सेन्नढण्ययविजराठोरीहणकृशाश्वस्य कुमुदका शतृणप्रेक्षाश्म सखिसंकाश बलपक्षकर्णसुतंगम वराहकुमुदादिभ्यः ॥ ६० ॥ वुजादय. षोडश त्याः यथासंख्यं श्ररोहणादिभ्यः षोइशेभ्यो गणेभ्यो भवन्ति यथा संभव प्रागुक्षु वतुरर्थेषु । अरीहणादिभ्यः वुञ् । प्ररोहणेन निर्वृत्तं आरोहणकस् । श्रशेहण घण द्रवण खदिर भगल उलूद सापरायन क्रोष्टायस चैत्रायण गतयया रायस्पोष विपय विसाय उद्दण्ड उत्पन शालायन खाण्डायन संगउवीरण काश कहन जीववत शिंशपा किरण रेवत तैल्व वैमतायन सोमायन भाडिल्यायन सुवज्ञ विपाय वाय । कृशाश्वादिस्वछत कति । समाश्वेन निर्वृत्तं काशश्वीयम् । कृशाश्वारिष्ट । अरि है बेशर्म वषयविशाल रोमक लोमक ववंर शवल रेखा वर्वर सुकेर पत्तर सदृश सुख धूम प्रजिर विनत V
SR No.010015
Book TitleJainendra Vyakaranam
Original Sutra AuthorDevnandi Maharaj, Abhaynandi Maharaj
Author
PublisherDevnandiji Maharaj Abhaynandiji Maharaj
Publication Year
Total Pages463
LanguageSanskrit
ClassificationBook_Devnagari & Grammar
File Size135 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy