SearchBrowseAboutContactDonate
Page Preview
Page 460
Loading...
Download File
Download File
Page Text
________________ e-mm ameriotiseaseenetscomranARREAR meramashan te-manasca N महावृत्तिसहितम् । पंचक सूत्र । एवमष्टक द्वादशक पञ्चका जैलेन्द्र: । अष्टका: पाणिनीयाः द्वादश का माहताः। संख्याप्रकृत्तरिति वक्तव्यम् । इहमा भूत् तत्वार्थवार्तिक मधिते तात्वाथमिकः । कलापकमधीयते कालापः। छन्दोब्राह्मणानि चात्रैव ॥ ५ ॥ प्रोक्तग्रहण मनुवर्तमानं छन्दोब्राह्मणानां विशेषणम् । अन्नेत्यनेन अध्येतवेदितृत्यविषयो गृह्यते छन्दोवाचीनि ब्राह्मणवाचीनि च प्रोक्तत्यान्तानि अत्रैव अध्ये तृवेदितृत्यविषये वर्तन्ते अध्येतृवेदिवृत्यविषया वृत्तिरेव यथा स्थादित्यर्थः उभयावधारणं चेदमेवकारोपादानात लभ्यते अन्यथा आरम्भ सामर्थ्यात विषयावधारणे सिद्ध एवकारोऽनर्थकः स्यात् प्रोक्तत्यान्तस्यात्रैव वृत्तिर्नान्यत्र तथा वृत्तिरेव न केवलावस्थानमित्युभयथा नियमः अन्यत्रानियमात् कचित् स्वातंत्र्यं भवति अर्हता प्रोक्तं शास्त्र क्वचिदुपान्यतरयोगः आर्हतं महत्सु विहितमिति कचिद्वाक्यमाहतमधीते क्वचिद्वत्तिः आईत इनि इद पुनर्नियमात् युगपदेव विग्रहः कठेन प्रोक्त छदोघीयते कटाः सोनकादिषु वैशवायनां तेवासिभ्य इतिवचनात् णिन् तत्रैव कठचरकाटुधिति ते स्योप ततः परस्याण उमोक्तादित्युम् । मोदेन प्रोक्तमधीत्त मोदाः पैप्पलादाः कलापिगोणित्यत्र अणग्रहण मामात् अन्यत्राप्यण् आर्गमिनः वैशंपायनान्तेवासिम्यः इति णिन् वाज सने यिनः। सौनकादित्वात णिन् ब्राह्मणानि स्वल्व पिताशिडना प्रोक्तं ब्राह्मणमधीयते ताडिनः । सोनकादिषु पुराणप्रो. तषु ब्राह्मणकल्पेष्विति णिन् । भलवेन प्रोक्तमधीते पूर्ववत् णिन् भाल्लविनः। एवं साद्यायनिनः । ऐतरेयिणः । छदोग्रहणेन सिद्धे पृथक ब्राह्मणग्रहणं किम् । पुराणोक्तत्वविशिष्टब्राह्मणप meenawane E DDURATIcs INNOIDAR DIRE was
SR No.010015
Book TitleJainendra Vyakaranam
Original Sutra AuthorDevnandi Maharaj, Abhaynandi Maharaj
Author
PublisherDevnandiji Maharaj Abhaynandiji Maharaj
Publication Year
Total Pages463
LanguageSanskrit
ClassificationBook_Devnagari & Grammar
File Size135 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy