SearchBrowseAboutContactDonate
Page Preview
Page 458
Loading...
Download File
Download File
Page Text
________________ ७६ महावृत्तिसहितम् । व किये वर्तमानः त्यविधिं लभते वयमधीते औयिकः । औक्षिक्यमधीतेइत्यथेः । मक्षिशब्दात्तु न त्यविधिर्भवत्यनभिधानात् । एष यवशब्दोपि याज्ञिकये ह्यविधि लगते याचिक. । लोकापनाची लोकायतिक. | सूत्रांतात वार्तित्रिक: ॥ । यत्रिकः । सूत्रादकप्रादेरिष्यते तेन काल्पसून इहमणेव भवति । सूत्रांनजय कथादेः प्रपंचः । उदय लोकायत न्याय न्यास्त पुनरुक्क सज्ञा चर्चा कुमर शलक्षण संहिता पद क्रम संघात वृत्ति संग्रह गया गुण आयुर्वेद वसंत सहचरिते श्रध्ययने बसतात वर्षा शरद व्यस्तसमस्तात् शिशिर हेमन्त एथल गुण अतुगुण प्रथमगण अगुगण इति केचित् अथर्वन् विद्यान उकाल्पसूत्रांतात अकल्पादेः । वायस विधिकः । साघविद्यकः । हास्तिलक्ष - णिकः । मातृकल्पिकः । पैत्रिकल्पिकः । वार्त्तिसूत्रिकः अल्पादेरिति किम् । काल्पसूत्र । बिद्यामाननक्षत्र धर्मत्रिपूवीत् इह विद्यान्तायुक्त तस्थायं प्रतिषेधः । श्रङ्ग वि द्यामधीते आङ्गविद्यः । क्षात्रविद्यः । धार्मविद्यः । त्रैविद्यः व्यवयवा विद्या इति यसे अय प्रतिषेधः रसे तु रस्योवनपत्यइत्युपा भवितव्यं तत्र नास्ति विशेषः । आख्यानाख्यायिकेतिहासपुराणेभ्यश्च । आख्यानाख्याविकयोरर्थग्रहण इतिहासपुराणयो. स्वरूपग्रहणम् आख्यानात् यावक्रीतिकः । आधितारिक । आख्यायिकायाः वासवदत्तिकः । ऐतिहा सिकः । पौराणिकः । सर्वसादेरमाच्चोप्सर्वादेः रसाच्चोष् भवति सर्ववेद । सर्वतंत्रः । सादे सवात्तिकः । ससग्रहः । सर्वत्र टणनप्रखात् पंचकल्पः । त्रिलक्षणः । त्रिसूत्रः । विद्यालक्षण •
SR No.010015
Book TitleJainendra Vyakaranam
Original Sutra AuthorDevnandi Maharaj, Abhaynandi Maharaj
Author
PublisherDevnandiji Maharaj Abhaynandiji Maharaj
Publication Year
Total Pages463
LanguageSanskrit
ClassificationBook_Devnagari & Grammar
File Size135 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy