SearchBrowseAboutContactDonate
Page Preview
Page 45
Loading...
Download File
Download File
Page Text
________________ जैनेन्द्रव्याकरणम् । झिसंज्ञं भवति ॥ एकत्वादिनिबन्धना विभत्त्युत्पत्तिरसंख्यादप्राप्ता सुपो भेरिति वचनाद्भवति । के पुनरसंख्याः स्वर। अन्त॥ प्रातर। सायमानक्तम्। अस्तमा वस्ताः। दिवा। दोषा। यः। श्वः। कमाशमायोर्मयःचा नाअम्नस।विहायसा। रोदसो।ओम्।भूः भुवः। स्वस्ति। समया। निकषा। अन्तरा। बहिस । साम्प्रतम । अडा । सत्यम् । इडा । मुधा । मृषा । वृथा । मिथ्या। मिथो। मिधु । मिथुनम् । अनिशम् । मुहुः। अभीक्ष्णम् । मङक्षु । झटिति । उच्चैस् । मीचैस् । अवश्यम् । सामि। साचि । विष्वक। अत्वका आनुषका साजक। द्राक् । प्राकाधऋकापृथक । धिक् । हिरुक । जोक । मना। शनैः । ईषत् । जोषम् । तृष्णीम् ।कामम्। निकामम् । प्रकामम् । पारात्।अरमावरमापरम्।चिरम्।तिरनमा स्वयम् । भूयः। प्रायः। प्रवाहुकम् आर्यहलमा कुाअलम।बलवत् । अतीव । सुष्टु । दुष्टु । ऋते । सपदि । साक्षात् । सनात् । सना ।सु। सहसा । युगपत् । अपांशु । पुरा । पुरतः। पुरस्तात् । पुरः। इत्येवंप्रकारा निसंज्ञकाश्च सर्वे च वा ह अह एवम्प्रभृतयो हृतश्च तसादयस्तत इत्यादयो व्यर्थाः कृतश्च मुमाम्नुमादयः क्त्वाप्यादेशश्चेति । हसश्चेति केचित्पठन्ति । तत्त चिन्त्यम् । उपाग्निकमित्यकोऽसम्भवात् । उपकुम्भमन्यत् इति मुमो दर्शनात् । उपकुम्भीकृत्येति ईत्वविधानाच्च । सामान्यविषया झिसंज्ञा । विशेषविषया निसंज्ञा । असंख्यग्रहणं किम् । यत्रासंख्यात्वं प्रतीयते नत्र झिसंज्ञा । उच्चैः । परमोचैः । अस्ति । स्वस्ति । उपसर्जने मा भूत् । अत्युच्चैः । अत्युच्चैसा । अत्युच्चैसः । अत्यस्तिः। झिप्रदेशाः सुपो झेरित्येवमादयः॥ -
SR No.010015
Book TitleJainendra Vyakaranam
Original Sutra AuthorDevnandi Maharaj, Abhaynandi Maharaj
Author
PublisherDevnandiji Maharaj Abhaynandiji Maharaj
Publication Year
Total Pages463
LanguageSanskrit
ClassificationBook_Devnagari & Grammar
File Size135 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy