SearchBrowseAboutContactDonate
Page Preview
Page 437
Loading...
Download File
Download File
Page Text
________________ - न जैनेन्द्र व्याकरणम् । गारे विः । वाकिन गारेक कार्कच काम लङ्क पर्मितभिणीनरवं च । यदिहावद्ध द्रु संज्ञ तस्य कुगर्थ बचनं अन्यस्योभयार्थम् । पुत्रान्ताद्वा ॥ १४५ ॥ या वृद्धाहोरिति धर्तते। पुत्रान्तान्मृदः संज्ञकात हा कुगागमो भवति फिजि परतः । प्रकतेन पाग्रहणेन फिज विकल्प्यते अनेन कुक् । तेन त्रैरूप्यम् । वासवदत्तापुत्रस्यापत्य पासवदत्तापुत्रकाणिः । वासवदत्तापुत्रायणिः । वासवदत्तापुत्रिः । गार्गीयुत्रका यणिः । गागौँपुत्रायणिः । गार्गीपुत्रिः । फिरदोः ॥ १४६ ॥ त्यान्तरोपादानात् फिजि निवृत्ते संबद्धः कुगपि निवृत्तः । वेति वर्तते अदोसृदः अपत्ये फिर्भवति वा । त्रिपृष्टायनिः । पृष्टिः । श्रीविजयाय निः । विजयिः । ग्लुचुकायनिः । ग्लोचकिः । वेति व्यवस्थितविभाषा तेह न भवत्येव । दाक्षिः। प्लाक्षिः । अदोरिति किम् । रामदत्तिः । मनोजातीषुत्काज्यौ ॥ १४७ ॥ मनुशब्दात् अज य इत्येतो त्यौ भवतः पुत्कागमः समुदायेण जातो गम्यमानायाम् । मानुषः । मनुष्यः अपत्यापत्यसबधद्वारेण व्युत्पत्तिमात्रम् क्रियते परमार्थतस्तु सूढिशब्दावेतो। अत एव, यजिनोरिति बहुपून भवति । मानुषा इति । जाताविति किम् । अपत्यमा अण भवति लोहि। तादिपाठात् पौत्रादौ यभि, तभवति । मानव्यः । मानव्यौ । मानवः । स्त्री मनव्यायनी । जात्ताविति किम् । अपत्यमाने औल्सर्गिकः सणेक भवति । desiree Des e momensamasoDNE morememe m enewsm
SR No.010015
Book TitleJainendra Vyakaranam
Original Sutra AuthorDevnandi Maharaj, Abhaynandi Maharaj
Author
PublisherDevnandiji Maharaj Abhaynandiji Maharaj
Publication Year
Total Pages463
LanguageSanskrit
ClassificationBook_Devnagari & Grammar
File Size135 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy