________________
-
जैनेन्द्रव्याकरणम् । कपिबोधादाङ्गिरसे ॥ ६ ॥ वृद्ध इति धर्तते । कपिबोधशब्दाभ्यां यञ् भवति आङ्गिरसे अपत्यविशेषे । काप्यः आङ्गिरसश्चेत् । अन्यन्न इतानिज इति ढणि कायेयः । बौध्यः आङ्गिरसश्चत् बौधिरन्यः । इहापि कपिशब्दस्य गर्गादिषु पाठः तस्य नियमार्थ वचनम् । अङ्गिरस एव यञ् । गर्गादिषु पाठो लेाहिताद्यर्थः । काप्यायनी । मधुबोधयोस्तु यत्सतयोरुभय माधवी माधव्यायनी । बौधी बौध्यायनी।
वतण्डात् ॥ ८ ॥
आङ्गिरस इति वर्तते । पतरशब्दादाङ्गिरसे अपत्यविशेषे वृद्धे यञ् भवति। वातपड्यः । आङ्गिरस इत्येव । अनाङ्गिरसे शिवादिपाठादण वात गड इति गर्गादिषु पाठाद - दनांगिरसे यञ् लोहितादिकार्यार्थ . । वातपड्यायनी ।
स्बियामुप् ॥८॥ माङ्गिरस इति वर्तते । बतण्ड शब्दादागिरस्यां स्त्रियां या तु. भवति। बतण्डस्यापत्यं वृद्धा स्त्री वतरही । या उपि जातेरयोङ इति डीविधिः। प्राङ्गिरस इत्येव । वासरख्यायनी शिवाद्यणि वातण्डा । वृद्वादन्यत्र बामण्डी ।
प्रश्वादेः फञ् ॥ ८ ॥ वृद्ध इति वर्तते । प्रारिप इति निवृत्तम् । अश्व इत्येवमादिभ्यः वृद्ध कञ् भवति । अश्वस्यापत्यं आश्वायनः । अश्व अश्मन् शङ्ख शूद्रक कुञ्जादिषु गर्गादिषु च पठ्यते । विद पुट रोहिण खद्वार खजूर बटिल भंडिल भटल भडित मंडित प्रकृत रामाद क्षत्रयी वा काश काण चाल गोलाक्ष अश्वमध्यम
w
areas
R
ecenama