SearchBrowseAboutContactDonate
Page Preview
Page 420
Loading...
Download File
Download File
Page Text
________________ NE महावृत्तिसहितम् । हरिताद्यजः ॥८॥ हरितादिर्विदाद्यन्तर्गणः । हरितादिभ्यः अजन्तेभ्यः फण भवति । इजोऽपवादः । इह वृद्धग्रहण मनुवर्तमान मजो विशेषणं वृद्ध यो ऽज विहितः तदन्तात् फण एक इतिनियमानि द्रष्टव्यः । हरितस्यापत्यं युवा हारितायनः । कैंदा. सायनः । यजिजोः ॥ ८ ॥ ___ अत्रापि वृद्धग्रहण यजिजोर्विशेषणं वृद्ध विहितौ यौ | यजिजौ तदंतात्फण भवति । सामर्थ्यायनीति ज्ञातव्यम् । गार्यायणः । दाक्षायणः । इह गार्या अपत्यं गार्गय इति लिंगविशिष्टस्य ग्रहणेऽपि परत्वाढण् भवति । सरद्वच्छुनकदर्भाद् भृगुवत्साग्रायणेषु ॥ ७ ॥ वृद्ध इति वर्तते । सरदत् शुनक दर्भ इत्येतेभ्यः फण् भवति यथासंख्य भार्गवे वात्स्ये आग्रायणे चापत्येऽसिधेये । सारइतायना भवति भार्गवश्चेत सारद्वतोऽन्यः । शौनकायको भवति वात्स्यश्चेत् शौनकाउन्यः । दार्शायण भवति आग्रायणश्चेत् दार्भिरन्यः । सरदत्शुनकशब्दौ बिदादिषु पठ्यते । द्रोणपर्वतजीवन्ताद्वा ॥ २ ॥ द्रोण पर्वत जीवन्ता इत्येतेभ्यः वृद्धापत्ये कण च भवति । गौणायणः । द्रौणिः । पार्वतायनः। पार्वतिः । जैवन्तायनः । जैवन्ति । वृद्ध इत्येव । गौणिः । बिदादिभ्योनृष्यानन्तऽञ् ॥ ३ ॥ वृद्ध इति वर्तते । बिद इत्येवमादिभ्यः अनृषीणामानन्तये अज भवति । बिदस्थापत्यं बैदः । बिद उर्व कस्यप कुशिक भरद्वाज उपमन्यु किलात किदर्भ विश्वानर ऋष्ठि Hemasan
SR No.010015
Book TitleJainendra Vyakaranam
Original Sutra AuthorDevnandi Maharaj, Abhaynandi Maharaj
Author
PublisherDevnandiji Maharaj Abhaynandiji Maharaj
Publication Year
Total Pages463
LanguageSanskrit
ClassificationBook_Devnagari & Grammar
File Size135 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy