SearchBrowseAboutContactDonate
Page Preview
Page 397
Loading...
Download File
Download File
Page Text
________________ TAGRAANEEDSuntastma s a mumtuntantantweetsomnaamanane samummy Racindainmen जैनेन्द्र व्याकरणम् । पत्नी ॥ ३३ ॥ पत्नीति निपात्यते पतिशब्दस्य स्त्रियां नकारो अंतादेश पुंयोगे निपात्यते ङीत्यो नकारान्तत्वादेव भवति । इयमस्य पत्नी । अस्य पुंसः वित्तस्य स्वामिनीत्यर्थः ! पुंयोगादन्यत्र पतिरियमस्य ग्रामस्य । सपत्न्यादौ ॥ ३४ ॥ सपत्न्यादिषु पत्नीशब्दो निपात्यते वास इति विभाषया पत्नीशब्दस्य निपातने प्राप्ते नित्यार्थ वचनम् । समानः पतिरस्याः सपत्नी । यद्येवं पत्नीति वर्तते समान दिभ्य इति वक्तव्ये यन्न कारेकारस्य समुदायस्योचारणं किमर्थम् । समानशब्दस्य सभावार्थ इकारापायेपि नकारप्रक्षणार्थ च । सपत्न्याः अय' मापत्न्यः । कृते कारस्याच्चारणं बद्भावप्रतिषेधार्थमित्येके सपत्नीभार्यः । एव एकपत्नी । वीरपत्नी । विडपत्नी । पुत्रपत्नी । भ्रातृपत्नी । वा से ॥ ३५ ॥ __ से पत्नी वा निपात्यते पतिशब्दान्तस्य मृदः स्त्रियांचा नकारः अन्तादेशो निपात्यते। बसे षसे वेदं निपातनम् । अनीच इति नातिसम्बध्यते गृह्य माणस्य शब्दस्यामाक्षात् । वासे दृढ़. पतिरस्या दृढपतिः । दृढपत्नी। स्थिरपतिः । स्थिरपत्नी । वृद्धपतिः । वृद्धपत्नी । स्थूल पतिः । स्थलपत्नी। षसे ग्रामस्य पतिः ग्रामपतिः । ग्रामपत्नी । अप्राप्ते विकल्पो ऽयम् । पंसा योगे पत्नीति नित्यं निपातनम् । तेन पत्नी शब्देन तासे राज पत्नीत्येव भवति । स इति किम् । पतिरियमस्य ग्रामस्य । वर्णाद्वहुलं तोनस्तु ॥ ३६ ॥ वर्णवाचिनो मृदः स्त्रियां बहुल ङीत्यो भवति तका
SR No.010015
Book TitleJainendra Vyakaranam
Original Sutra AuthorDevnandi Maharaj, Abhaynandi Maharaj
Author
PublisherDevnandiji Maharaj Abhaynandiji Maharaj
Publication Year
Total Pages463
LanguageSanskrit
ClassificationBook_Devnagari & Grammar
File Size135 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy