SearchBrowseAboutContactDonate
Page Preview
Page 393
Loading...
Download File
Download File
Page Text
________________ RITISEstonepone N paymsenyasamaasMINI HTRANSaमा जैनेन्द्रव्याकरणम् । त्परो मकारः हार्द भाडा लोहांड कदर कंदर कदल कंदल तरुण तलुन सौधर्म रोहिणी रेवती च नक्षत्रे विकल निष्कल पुष्कल कटाच्छोण्याम् । पिपल्यादयश्च पिप्पली हरीतकी कोशातको समी करीरी पृथिवी कोष्ट मातामह पितामही एही पर्यही अस्मरथ्यात्युट् प्रातः काव्या शैव्या एतौ ज्यातौ भारोह चंड ननरयोरै पच । नारी। येऽत्रानडुहीप्रभृतय ईकारान्ताः पठ्यन्ते तेषां से पुंवद्भावो न भवति । अनहुहीभार्यः । प्रत्यवरोहिणीभार्यः । प्राग्रहायणीभार्यः इति । वयस्यनन्त्ये ॥ २४ ॥ प्राणिनां बालकृता शरीरावस्था वयः । वयस्यनन्त्ये वर्तमानान्मृदः स्त्रियां ङीत्या भवति । कुमारी। किशोरी। करी। वधूटी । चिरण्टी । तरुणी । तलुनी । अनन्त्य इति किम् । स्थविरा । वृद्धा । कन्याया कनीन च इति निपातनात कन्या । अत इत्येव शिशुः । उत्तानशयां लोहितपादिका द्विवर्षा त्रिवर्षा नैते साक्षाद्वयोवाचिनः शब्दाः । अथवा द्विवर्षादिषु परिमाणाहृदुपीत्येतस्मानियमात् न भविष्यतीति । रात् ॥ २५ ॥ रसंज्ञकान्मृदः स्त्रियां ङीत्यो भवति । अकारान्तात्तरपो रः स्त्रियां भाष्यते। पञ्चानां पूलानां समाहारः पञ्चपूली । दशपूली । अन्नं तस्य रसस्य खं स्त्रियां चेति पञ्चतक्षी दसतक्षी। पञ्चाजी । प्रजादिष्वजशब्दो जातिवचनो ऽभिप्रेतः । कथं त्रिफला अजादिषु पाठात् । परिमाणाधुदुपि ॥ २६ ॥ सर्वतो मान परिमाणम् । परिमाणान्तात् रात् हृदुधि सति ङीत्यो भवति । द्वाभ्यां कुडवाभ्यां क्रीता आर्चीयस्य त्यस्य
SR No.010015
Book TitleJainendra Vyakaranam
Original Sutra AuthorDevnandi Maharaj, Abhaynandi Maharaj
Author
PublisherDevnandiji Maharaj Abhaynandiji Maharaj
Publication Year
Total Pages463
LanguageSanskrit
ClassificationBook_Devnagari & Grammar
File Size135 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy