SearchBrowseAboutContactDonate
Page Preview
Page 388
Loading...
Download File
Download File
Page Text
________________ महावृतिसहितम् । स्यात् प्रत्याहारादापा सिद्धम् । दोषस्त्वित्वे तस्मानोभी स्वस्रादिभ्यः स्वमा । दुहिता । स्वसृदूहिननांद्वयात्मातृतिटचतस्। मनोडाप च ॥८॥ ____ङी इति वर्तते । नेतिच। मनन्तान्मृदः स्त्रियां वर्तमाना- | ड्राप भवति ङीप्रतिषेधश्च । डकार: टिखार्थः । पकारः सामान्यग्रहणार्थः । पामे । पामाः पामानौ। पामानः । अनिनस्मनं ग्रहणेष्वर्थवता चानर्थकेन च तदन्त विधिः । सीमे । सीमानौ। सुप्रथिमे । सुप्रथिमानौ । अतिमहिमे । अतिमहिमानौ। अनश्च बात् ॥ १० ॥ अन्नतात् वसात स्त्रियां वर्तमानात् डाप भवति ङोप्रतिषेधश्च । चकारी ङीप्रतिषेधानुकर्षणार्थः । अर्थवताउन थकस्य चानोग्रहणम् अनुङ्खवता वसस्येहोदाहरणम् । उडवत त्रैरूप्यं वक्ष्यति । सुपर्व । सुपर्वाः । सुपर्वाणौ । सुपर्वाणः । नकारान्तत्वाद्दीप्रसज्येत ।वादिति किम् । अतिक्रान्ता पर्वाणि अतिपर्वणी। वो ॥ ११ ॥ अन्नन्ताइसात् उडःखे वर्तमानात् डाम्डीप्रतिषेधौ वा भवतः । वावचनाद्यथाप्राप्ताः । नकारान्ताङ्गी विधिः वनोहसारश्चेत्यभ्यनुज्ञायते बहुराजे । बहुराजाः। बहुराजानौ । बहुराजानः । बहुराज्यौ । बहुराज्यः । बहुतक्षे। बहुतक्षाः । बहुतक्षाणौं । बहुतक्षाणः । बहुतक्ष्णौ । बहुतक्ष्णः । बहुधीवेख, बहुधी वा। बहुधीवानी। बहुधीवानः। वहुधौवा । बहुधौवर्यः । उङ्घ इति किम् । सुपर्वा । सुपर्वाणौ। पूर्वेण द्वैरुप्यम् । अन इत्येव। mammoha nnesmasoommAAWESOMou WRAN
SR No.010015
Book TitleJainendra Vyakaranam
Original Sutra AuthorDevnandi Maharaj, Abhaynandi Maharaj
Author
PublisherDevnandiji Maharaj Abhaynandiji Maharaj
Publication Year
Total Pages463
LanguageSanskrit
ClassificationBook_Devnagari & Grammar
File Size135 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy